Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nitya-vīpsayo || PS_8,1.4 ||


_____START JKv_8,1.4:

nitye cārthe vipsāyāṃ ca yad vartate tasya dve bhavataḥ /
keṣu nityatā ? tiṅkṣu nityatā avyayakr̥tsu ca /
kuta etat /
ābhīkṣṇyam iha nityatā /
ābhīkṣṇyaṃ ca kriyādharmaḥ /
yāṃ kriyāṃ kartā prādhānyena anuparaman karoti tan nityam /
pacati pacati /
jalpati jalpati /
bhuktvā bhuktvā vrajati /
bhojaṃ bhojaṃ vrajati /
lunīhi lunīhi ity evāyaṃ lunāti ktvāṇamulorloṭaś ca dvirvacanāpekṣāyām eva paunaḥpunyaprakāśane śaktiḥ /

[#883]

yaṅ tu tannirapekṣaḥ prakāśayati, punaḥ punaḥ pacati pāpacyate iti /
yadā tu tatra dvirvacanam tadā kriyāsamabhihāre paunaḥpunyaṃ draṣṭavyam pāpacyate pāpacyate iti /
atha keṣu vīpsā ? supsu vīpsā /
punar vīpsā ? vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /
punaḥ ? nānāvācinām adhikaraṇānāṃ kriyāguṇābhyāṃ yugapat prayokturvyāptum icchā vīpsā /
nānābhūtārthavācināṃ śabdānāṃ yānyadhikaraṇāni vācyāni teṣāṃ kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /
grāmo grāmo ramaṇīyaḥ /
janapado janapado ramaṇīyaḥ /
puruṣaḥ puruṣo nidhanam upaiti /
yat tiḍantaṃ nityatayā prakarṣeṇa ca yuktaṃ tataḥ kr̥tadvirvacanāt prakarṣapratyaya iṣyate pacati pacatitarām iti /
iha tu āḍhyataramāḍhyataramānaya iti prakarṣayuktasya vīpsāyoga iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL