Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
nitya-vipsayoh
Previous
-
Next
Click here to hide the links to concordance
nitya
-
vīpsayo
ḥ
||
PS
_
8
,
1
.
4
||
_____
START
JKv
_
8
,
1
.
4
:
nitye
cārthe
vipsāyāṃ
ca
yad
vartate
tasya
dve
bhavataḥ
/
keṣu
nityatā
?
tiṅkṣu
nityatā
avyayakr̥tsu
ca
/
kuta
etat
/
ābhīkṣṇyam
iha
nityatā
/
ābhīkṣṇyaṃ
ca
kriyādharmaḥ
/
yāṃ
kriyāṃ
kartā
prādhānyena
anuparaman
karoti
tan
nityam
/
pacati
pacati
/
jalpati
jalpati
/
bhuktvā
bhuktvā
vrajati
/
bhojaṃ
bhojaṃ
vrajati
/
lunīhi
lunīhi
ity
evāyaṃ
lunāti
ktvāṇamulorloṭaś
ca
dvirvacanāpekṣāyām
eva
paunaḥpunyaprakāśane
śaktiḥ
/
[#
883
]
yaṅ
tu
tannirapekṣaḥ
prakāśayati
,
punaḥ
punaḥ
pacati
pāpacyate
iti
/
yadā
tu
tatra
dvirvacanam
tadā
kriyāsamabhihāre
paunaḥpunyaṃ
draṣṭavyam
pāpacyate
pāpacyate
iti
/
atha
keṣu
vīpsā
?
supsu
vīpsā
/
kā
punar
vīpsā
?
vyāptiviśeṣaviṣayā
prayoktur
icchā
vīpsā
/
kā
punaḥ
sā
?
nānāvācinām
adhikaraṇānāṃ
kriyāguṇābhyāṃ
yugapat
prayokturvyāptum
icchā
vīpsā
/
nānābhūtārthavācināṃ
śabdānāṃ
yānyadhikaraṇāni
vācyāni
teṣāṃ
kriyāguṇābhyāṃ
yugapat
prayoktum
icchā
vīpsā
/
grāmo
grāmo
ramaṇīyaḥ
/
janapado
janapado
ramaṇīyaḥ
/
puruṣaḥ
puruṣo
nidhanam
upaiti
/
yat
tiḍantaṃ
nityatayā
prakarṣeṇa
ca
yuktaṃ
tataḥ
kr̥tadvirvacanāt
prakarṣapratyaya
iṣyate
pacati
pacatitarām
iti
/
iha
tu
āḍhyataramāḍhyataramānaya
iti
prakarṣayuktasya
vīpsāyoga
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL