Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneu || PS_8,1.8 ||


_____START JKv_8,1.8:

ekārthaḥ padasamūho vākyam /
vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati /
tatra paraguṇānāmasahanam asūyā /
pūjā sammatiḥ /
kopaḥ krodhaḥ /
nindanaṃ kutsanam /
apakāraśabdairbhayotpādanaṃ bhartsanam /
ete ca prayoktr̥dharmāḥ, nābhidheyadharmāḥ /
asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, riktaṃ te ābhirūpyam /
sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, śobhanaḥ khalvasi /
kope - māṇavaka 3 māṇavaka, avinītaka 3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śaktike 3 śaktike, yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /
bhartsane - caura caura 3, vr̥ṣala vr̥ṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi tvām /
asūyādiṣu svaritam āmreḍite 'sūyā-saṃmati-kopa-kutsaneṣu (*8,2.103) iti pūrvapadasya plutaḥ /
bhartsane tu āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+eva plutaḥ /
vākyādeḥ iti kim ? antasya madhyamasya ca bhūt, śobhanaḥ khalvasi māṇavaka /
āmantritasya iti kim ? udāro devadattaḥ /
asūyādiṣu iti kim ? devadatta gāmabhyāja śuklām //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL