Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
vakyader amantritasya asuya-sammati-kopa-kutsana-bhartsanesu
Previous
-
Next
Click here to hide the links to concordance
vākyāder
āmantritasya
asūyā
-
sammati
-
kopa
-
kutsana
-
bhartsane
ṣ
u
||
PS
_
8
,
1
.
8
||
_____
START
JKv
_
8
,
1
.
8
:
ekārthaḥ
padasamūho
vākyam
/
vākyāder
āmantritasya
dve
bhavataḥ
asūyāsammatikopakutsanabhartsaneṣu
yadi
tad
vākyaṃ
bhavati
/
tatra
paraguṇānāmasahanam
asūyā
/
pūjā
sammatiḥ
/
kopaḥ
krodhaḥ
/
nindanaṃ
kutsanam
/
apakāraśabdairbhayotpādanaṃ
bhartsanam
/
ete
ca
prayoktr̥dharmāḥ
,
nābhidheyadharmāḥ
/
asūyāyām
tāvat
-
māṇavaka
3
māṇavaka
,
abhirūpaka
3
abhirūpaka
,
riktaṃ
te
ābhirūpyam
/
sammātau
-
māṇavaka
3
māṇavaka
,
abhirūpaka
3
abhirūpaka
,
śobhanaḥ
khalvasi
/
kope
-
māṇavaka
3
māṇavaka
,
avinītaka
3
avinītaka
,
idānīṃ
jñāsyasi
jālma
/
kutsane
-
śaktike
3
śaktike
,
yaṣṭike
3
yaṣṭike
,
riktā
te
śaktiḥ
/
bhartsane
-
caura
caura
3
,
vr̥ṣala
vr̥ṣala
3
,
ghātayiṣyami
tvāṃ
bandhayiṣyāmi
tvām
/
asūyādiṣu
svaritam
āmreḍite
'
sūyā
-
saṃmati
-
kopa
-
kutsaneṣu
(*
8
,
2
.
103
)
iti
pūrvapadasya
plutaḥ
/
bhartsane
tu
āmreḍitaṃ
bhartsane
(*
8
,
2
.
95
)
ity
āmreḍitasya
+
eva
plutaḥ
/
vākyādeḥ
iti
kim
?
antasya
madhyamasya
ca
mā
bhūt
,
śobhanaḥ
khalvasi
māṇavaka
/
āmantritasya
iti
kim
?
udāro
devadattaḥ
/
asūyādiṣu
iti
kim
?
devadatta
gāmabhyāja
śuklām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL