Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
karmadharayavad uttaresu
Previous
-
Next
Click here to hide the links to concordance
karmadhārayavad
uttare
ṣ
u
||
PS
_
8
,
1
.
11
||
_____
START
JKv
_
8
,
1
.
11
:
ita
uttareṣu
dvirvacaneṣu
karmadhārayavat
kāryaṃ
bhavati
ity
etad
veditavyam
/
karmadhārayavattve
prayojanaṃ
sublopapuṃvadbhāvāntodāttatvāni
/
sublopaḥ
-
paṭupaṭuḥ
/
mr̥dumr̥duḥ
/
paṇḍitapaṇḍitaḥ
/
puṃvadbhāvaḥ
-
paṭupaṭvī
/
mr̥dumr̥dvī
/
kālakakālikā
/
kopadhāyā
api
hi
karmadhārayavadbhāvāt
puṃvatkarmadhārayaḥ
iti
puṃvadbhāvo
bhavati
/
antodāttatvam
-
paṭupaṭuḥ
/
paṭupatvī
/
samāsāntodāttatvam
anena
+
eva
vidhīyate
iti
paratvadāmreḍitānudāttatvaṃ
bādhyate
/
adhikāreṇaiva
siddhe
yat
uttareṣu
iti
vacanaṃ
tadvispaṣṭārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL