Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
prakare gunavacanasya
Previous
-
Next
Click here to hide the links to concordance
prakāre
gu
ṇ
avacanasya
||
PS
_
8
,
1
.
12
||
_____
START
JKv
_
8
,
1
.
12
:
prakāro
bhedaḥ
sādr̥śyaṃ
ca
/
tad
iha
sādr̥śyaṃ
prakāro
gr̥hyate
/
prakāre
vartamānasya
guṇavacanasya
dve
bhavataḥ
/
paṭupaṭuḥ
/
mr̥dumr̥duḥ
/
paṇḍitapaṇḍitaḥ
/
aparipūrṇaguṇaḥ
ity
arthaḥ
/
paripūrṇaguṇena
nyūnaguṇasya
+
upamāne
satyevaṃ
prayujyate
/
jātīyaro
'
nena
dvirvacanena
bādhanaṃ
neṣyate
/
paṭujātīyaḥ
,
mr̥dujātīyaḥ
ity
api
hi
bhavati
/
tat
katham
?
vakṣyamāṇam
anyatarasyāṃgrahaṇam
ubhayoḥ
śeṣo
vijāyate
/
prakāre
iti
kim
?
paṭurdevadattaḥ
/
muṇavacanasya
iti
kim
?
agnir
māṇavakaḥ
/
gaurvāhīkaḥ
/
yadyapyatra
agniśabdo
gośabdaś
ca
mukhyārthasambandhādavabhr̥tabhedaṃ
taikṣṇyajāḍyādikamarthāntare
gunaviśeṣam
eva
pratipādayituṃ
pravr̥ttaḥ
,
tathāpi
sarvadā
guṇavacano
na
bhavati
iti
na
dvirucyate
/
ānupūrvye
dve
bhavata
iti
vaktavyam
/
mūle
mūle
sthūlāḥ
/
agre
'
gre
sūkṣmāḥ
/
jyeṣṭhaṃ
jyeṣṭhaṃ
praveśaya
/
svārthe
'
vadhāryamāṇe
'
nekasmin
dve
bhavata
iti
vaktavyam
/
asmāt
kārṣāpaṇād
iha
bhavadbhyām
māṣaṃ
māṣaṃ
dehi
/
svārthe
etad
dvirvacanam
,
na
vīpsāyām
/
atra
hi
dvāv
eva
māṣau
dīyete
,
na
sarve
kārṣāpaṇasambandhino
māṣāḥ
,
tena
vīpsā
na
vidyate
/
avadhāryamāṇe
iti
kim
?
asmāt
kārṣāpaṇād
iha
bhavadbhyāṃ
māṣamekaṃ
dehi
,
dvau
māṣau
dehi
,
trīn
vā
māṣān
dehi
/
anekasmin
iti
kim
?
asmāt
kārṣāpaṇād
iha
bhavadbhyāṃ
māṣamekaṃ
dehi
/
cāpale
dve
bhavata
iti
vaktavyam
/
sambhrameṇa
pravr̥ttiścāpalam
/
ahirahiḥ
,
vudhyasva
budhyasva
/
nāvaśyaṃ
dvāveva
śabdau
prayoktavyau
,
kiṃ
tarhi
,
yāvadbhiḥ
śabdaiḥ
so
'
tho
'
vagamyate
tāvantaḥ
prayoktavyāḥ
/
ahirahirahiḥ
,
budhyasva
budhyasva
budhyasva
iti
/
kriyāsamabhihāre
dve
bhavata
iti
vaktavyam
/
sa
bhavān
lunīhi
lunīhi
ity
eva
ayaṃ
lunāti
/
[#
886
]
ābhīkṣṇye
dve
bhavata
iti
vaktavyam
/
bhuktvā
bhuktvā
vrajati
/
bhojaṃ
bhojaṃ
vrajati
/
nitya
ity
eva
siddha
iti
tatra
+
uktam
/
ḍāci
dve
bhavata
iti
vaktavyam
/
paṭapaṭākaroti
/
paṭapaṭāyate
/
avyaktānukaraṇe
ḍājantasya
dvirvacanam
iṣyate
/
iha
na
bhavati
,
dvitīyākaroti
,
tr̥tīyākaroti
/
tadarthaṃ
kecit
ḍāci
bahulam
iti
paṭhanti
/
pūrvaprathamayorarthātiśayavivakṣāyāṃ
dve
bhavata
iti
vaktavyam
/
pūrvaṃ
pūrvaṃ
puṣpyanti
/
prathamaṃ
prathamaṃ
pacyante
/
ātiśayiko
'
pi
dr̥śyate
,
pūrvataraṃ
puṣpyanti
,
prathamataraṃ
pacyante
iti
/
ḍataraḍatamayoḥ
samasampradhāraṇayoḥ
strīnigade
bhave
dve
bhavata
iti
vaktavyam
/
ubhāvimāvāḍhyau
/
katarā
katarā
anayorāḍhyatā
/
sarva
ime
āḍhyāḥ
/
katamā
katamā
eṣām
āḍhyatā
/
ḍataraḍatamābhyāmanyatra
api
hi
dr̥śyate
/
ubhāvimāu
āḍhyau
/
kīdr̥śī
kīdr̥śi
anayorāḍhyatā
/
tathā
strīnigadādbhāvāt
anyatra
api
hi
dr̥śyate
,
ubhāvimāvāḍhyau
,
kataraḥ
kataro
'
nyorvibhavaḥ
iti
/
karmavyatihāre
sarvanāmno
dve
bhavata
iti
vaktavyaṃ
samāsavacca
bahulam
/
yadā
na
samāsavat
prathamaikavacanaṃ
tadā
pūrvapadasya
anyamanyamime
brāhmaṇā
bhojayanti
,
anyonyamime
brāhmaṇā
bhojayanti
/
anyonyasya
brāhmaṇā
bhojayanti
/
itaretaraṃ
bhojayanti
/
itaretarasya
bhojayanti
/
strīnapuṃsakayor
uttarapadasya
ca
ambhāvo
vaktavyaḥ
/
anyo
'
nyāmime
brāhmaṇyau
bhojayataḥ
/
anyonyaṃ
bhojayataḥ
/
itaretarāṃ
bhojayataḥ
/
itaretaraṃ
bhojayataḥ
/
anyonyāmime
brāhmaṇakule
bhojayataḥ
/
itarāmime
brāhmaṇakule
bhojayataḥ
/
itaretaramime
brāhmaṇakule
bhojayataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
887
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL