Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
dvandvam rahasya-maryadavacana-vyutkramana-yajñapatraprayoga-abhivyaktisu
Previous
-
Next
Click here to hide the links to concordance
dvandva
ṃ
rahasya
-
maryādāvacana
-
vyutkrama
ṇ
a-
yajñapātraprayoga
-
abhivyakti
ṣ
u
||
PS
_
8
,
1
.
15
||
_____
START
JKv
_
8
,
1
.
15
:
dvandvam
iti
dviśabdasya
dvirvacanam
,
pūrva
padasyāmbhāvaḥ
,
attvaṃ
ca
+
uttarapadasya
nipātyate
rahasya
maryādāvacana
vyutkramaṇa
yajñapātraprayoga
abhivyakti
ity
eteṣu
artheṣu
/
tatra
rahasyaṃ
dvandvaśabdavācyam
,
itare
viṣayabhūtāḥ
/
dvandvaṃ
mantrayate
/
maryādāvacane
-
maryādā
sthītyanatikramaḥ
/
ācaturaṃ
hīme
paśavo
dvandvaṃ
mithunīyanti
/
mātā
putreṇa
mithunaṃ
gacchati
,
pautreṇa
,
tatputreṇa
api
iti
maryādārthaḥ
/
vyutkramaṇe
-
dvandvaṃ
vyutkrāntāḥ
/
vyutkramaṇaṃ
bhedaḥ
,
pr̥thagavasthānam
/
dvivargasambandhanena
pr̥thagavasthitā
dvanvdvaṃ
vyutkrāntā
ity
ucyante
/
yajñapātraprayoge
-
dvandvaṃ
nyañci
yajñapātrāṇi
prayunakti
dhīraḥ
/
abhivyaktau
-
dvandvaṃ
nāradaparvatau
/
dvandvaṃ
saṅkarṣaṇavāsudevau
/
dvāvapyabhivyaktau
sāhacaryeṇa
ity
arthaḥ
/
anyatra
api
dvandvam
ity
etad
dr̥śyate
,
tadarthaṃ
yogavibhāgaḥ
kartavyaḥ
,
dvandvaṃ
yuddhaṃ
vartate
,
dvandvāni
sahate
dhīraḥ
,
cārthe
dvandvaḥ
(*
2
,
2
.
29
)
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL