Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
anudattam sarvam apadadau
Previous
-
Next
Click here to hide the links to concordance
anudātta
ṃ
sarvam
apādādau
||
PS
_
8
,
1
.
18
||
_____
START
JKv
_
8
,
1
.
18
:
anudāttam
iti
ca
,
sarvam
iti
ca
,
apādādau
iti
ca
,
apādādau
iti
ca
etat
trayam
adhikr̥taṃ
veditavyam
ā
pādaparisamāpteḥ
/
ita
uttaraṃ
yad
vakṣyāmaḥ
anudāttaṃ
sarvam
apādādau
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
āmantritasya
ca
(*
7
,
1
.
19
)
iti
/
pacasi
devadatta
/
apādādau
iti
kim
?
yat
te
niyānaṃ
rajasaṃ
mr̥tyo
anavadharṣyam
/
bahuvacanasya
vasnasau
(*
8
,
1
.
21
) /
grāmo
vaḥ
svam
,
janapado
naḥ
svam
/
apādādau
iti
kim
?
rudro
viśveśvaro
devo
yaṣmākaṃ
kuladevatā
/
sa
eva
nātho
bhagavānasmākaṃ
śatrumardanaḥ
//
pādagrahaṇenātra
r̥kpādaḥ
ślokapādaś
ca
gr̥hyate
/
sarvagrahaṇam
sarvam
anūdyamānaṃ
vidhīyamānaṃ
ca
anudāttaṃ
yathā
syāt
iti
/
tena
yuṣmadasmadādeśānām
api
vākyabhedena
anudāttatvaṃ
vidhīyate
/
yuṣmadasmadādeśāś
ca
sarvasya
subantasya
padasya
yathā
syuḥ
,
yatra
api
svādipadaṃ
padasañjñaṃ
bhavati
/
grāmo
vāṃ
dīyate
/
janapado
nau
dīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL