Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anudātta sarvam apādādau || PS_8,1.18 ||


_____START JKv_8,1.18:

anudāttam iti ca, sarvam iti ca, apādādau iti ca, apādādau iti ca etat trayam adhikr̥taṃ veditavyam ā pādaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ tad veditavyam /
vakṣyati - āmantritasya ca (*7,1.19) iti /
pacasi devadatta /
apādādau iti kim ? yat te niyānaṃ rajasaṃ mr̥tyo anavadharṣyam /
bahuvacanasya vasnasau (*8,1.21) /
grāmo vaḥ svam, janapado naḥ svam /
apādādau iti kim ? rudro viśveśvaro devo yaṣmākaṃ kuladevatā /
sa eva nātho bhagavānasmākaṃ śatrumardanaḥ //
pādagrahaṇenātra r̥kpādaḥ ślokapādaś ca gr̥hyate /
sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /
tena yuṣmadasmadādeśānām api vākyabhedena anudāttatvaṃ vidhīyate /
yuṣmadasmadādeśāś ca sarvasya subantasya padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ bhavati /
grāmo vāṃ dīyate /
janapado nau dīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL