Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
amantritasya ca
Previous
-
Next
Click here to hide the links to concordance
āmantritasya
ca
||
PS
_
8
,
1
.
19
||
_____
START
JKv
_
8
,
1
.
19
:
āmantritasya
padasya
padāt
parasya
apadādau
vartamānasya
sarvam
anudāttaṃ
bhavati
/
pacasi
devadatta
/
pacasi
yajñadatta
/
āmantritādyudāttatve
prāpte
vacanam
/
samānavākye
nighātayuṣmadasmadādeśā
vaktavyāḥ
/
iha
mā
bhūvan
,
ayaṃ
daṇḍo
hara
anena
,
odanaṃ
paca
tava
bhaviṣyati
,
odanaṃ
paca
mama
abhaviṣyati
/
iha
ca
yathā
syāt
,
iha
devadatta
mātā
te
kathayati
,
nadyāstiṣṭhati
lūke
,
śālīnāṃ
te
odanaṃ
dāsyāmi
iti
/
āmantritāntaṃ
tiṅantaṃ
yuṣmadasmadādeśāś
ca
yasmāt
parāṇi
na
teṣāṃ
sāmarthyam
iti
tadāśrayā
nighātayuṣmadasmadādeśā
na
syuḥ
,
samarthaḥ
padavidhiḥ
(*
2
,
1
.
1
.)
iti
vacanāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL