Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āmantritasya ca || PS_8,1.19 ||


_____START JKv_8,1.19:

āmantritasya padasya padāt parasya apadādau vartamānasya sarvam anudāttaṃ bhavati /
pacasi devadatta /
pacasi yajñadatta /
āmantritādyudāttatve prāpte vacanam /
samānavākye nighātayuṣmadasmadādeśā vaktavyāḥ /
iha bhūvan, ayaṃ daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ paca mama abhaviṣyati /
iha ca yathā syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati lūke, śālīnāṃ te odanaṃ dāsyāmi iti /
āmantritāntaṃ tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam iti tadāśrayā nighātayuṣmadasmadādeśā na syuḥ, samarthaḥ padavidhiḥ (*2,1.1.) iti vacanāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL