Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
yusmad-asmadoh sasthi-caturthi-dvitiyasthayor van-navau
Previous
-
Next
Click here to hide the links to concordance
yu
ṣ
mad-
asmado
ḥ
ṣ
a
ṣṭ
hī-
caturthī
-
dvitīyāsthayor
vān
-
nāvau
||
PS
_
8
,
1
.
20
||
_____
START
JKv
_
8
,
1
.
20
:
yuṣmad
asmad
ity
etayoḥ
ṣaṣṭhīcaturthīdvitīyāsthayoḥ
yathāsaṅkhyaṃ
vām
nau
ity
etāv
ādeśau
bhavataḥ
,
tau
cānudāttau
/
padasya
,
padāt
,
anudāttaṃ
sarvamapādādau
iti
sarvam
iha
sambadhyate
/
grāmo
vāṃ
svam
/
janapado
nau
svam
/
grāmo
vāṃ
dīyate
/
[#
889
]
janapado
nau
dīyate
/
grāmo
vāṃ
paśyati
/
janapado
nau
paśyati
/
ekavacanabahuvacanāntayor
ādeśāntar
avidhānād
dvivacanāntayoḥ
etāv
ādeśau
vijñāyete
/
ṣaṣṭhīcaturthīdvitīyāsthayoḥ
iti
kim
?
grāme
yuvābhyāṃ
kr̥tam
/
sthagrahaṇaṃ
śrūyamāṇavibhaktyartham
/
iha
mā
bhūt
,
ayaṃ
yuṣmatputraḥ
ayam
asmatputraḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL