Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
na ca-va-ha-aha-evayukte
Previous
-
Next
Click here to hide the links to concordance
na
ca
-
vā
-
ha
-
aha
-
evayukte
||
PS
_
8
,
1
.
24
||
_____
START
JKv
_
8
,
1
.
24
:
ca
vā
ha
aha
eva
ebhir
yukte
yuṣmadasmadoḥ
vānnāvādayoḥ
na
bhavanti
/
purveṇa
prakāreṇa
prāptāḥ
pratiṣidhyante
/
grāmastava
ca
svam
,
grāmo
mama
ca
svam
,
yuvayoś
ca
svam
,
āvayoś
ca
svam
,
yuṣmākaṃ
ca
svam
,
asmākaṃ
ca
svam
/
grāmas
tubhyāṃ
ca
dīyate
,
grāmo
mahyaṃ
ca
dīyate
,
yuvābhyāṃ
ca
dīyate
,
āvābhyām
ca
dīyate
,
yuṣmabhyaṃ
ca
dīyate
,
asmabhyaṃ
ca
dīyate
/
grāmastvāṃ
ca
paśayati
,
grāmo
māṃ
ca
pśayati
,
yuvāṃ
ca
paśyati
,
āvāṃ
ca
paśyati
,
yuṣmāṃś
ca
paśyati
,
yuṣmān
vā
paśyati
,
asmān
vā
paśyati
/
vā
-
grāmastava
vā
svam
,
grāmo
mama
vā
svam
,
yuvayor
vā
svam
,
āvayor
vā
svam
,
yuṣmākaṃ
vā
svam
,
asmākaṃ
vā
svam
/
grāmastubhyaṃ
vā
dīyate
,
grāmo
mahyaṃ
vā
dīyate
,
yuvābhyāṃ
vā
dīyate
,
āvābhyāṃ
vā
dīyate
,
yuṣmabhyaṃ
vā
dīyate
,
asmabhyaṃ
vā
dīyate
/
grāmastvāṃ
vā
paśyati
,
grāmo
māṃ
vā
paśyati
,
yuvāṃ
vā
paśyati
,
āvāṃ
vā
paśyati
,
yuṣmān
vā
paśyati
,
asmān
vā
paśyati
/
[#
890
]
ha
-
grāmastava
ha
svam
,
grāmo
mama
ha
svam
,
yuvayor
ha
svam
,
āvayor
ha
svam
,
yuṣmākaṃ
ha
svam
,
asmākaṃ
ha
svam
/
grāmastubhyaṃ
ha
dīyate
,
grāmo
mahyaṃ
ha
dīyate
,
yuvābhyāṃ
ha
dīyate
,
āvābhyāṃ
ha
dīyate
,
yuṣmabhyāṃ
ha
dīyate
,
asmabhyaṃ
ha
dīyate
/
grāmastvāṃ
ha
paśyati
,
grāmo
māṃ
ha
paśyati
,
yuvāṃ
ha
paśyati
,
āvāṃ
ha
paśyati
,
yuṣmān
ha
paśyati
,
asmān
ha
paśyati
/
aha
-
grāmastava
aha
svam
,
grāmo
mama
aha
svam
,
yuvayor
aha
svam
,
āvayor
aha
svam
,
yuṣmākam
aha
svam
,
asmākamaha
svam
/
grāmastubhyamaha
dīyate
,
grāmo
mahyam
aha
dīyate
,
yuvābhyām
aha
dīyate
,
āvābhyām
aha
dīyate
,
yuṣmabhyam
aha
dīyate
,
asmabhyam
aha
dīyate
/
grāmastvām
aha
paśyati
,
grāmo
mām
aha
paśyati
,
yuvām
aha
paśyati
,
āvām
aha
paśyati
,
yuṣmān
aha
paśyati
,
asmān
aha
paśyati
/
eva
-
grāmastava
+
eva
svam
,
grāmo
mama
+
eva
svam
,
yuvayor
eva
svam
,
āvayor
eva
svam
,
yuṣmākam
eva
svam
asmākam
eva
svam
/
grāmastubhyam
eva
dīyate
,
grāmo
mahyam
eva
dīyate
,
yuvābhyām
eva
dīyate
,
āvābhyām
eva
dīyate
,
yuṣmabhyam
eva
dīyate
,
asmabhyam
eva
dīyate
/
grāṃstvām
eva
paśyati
,
grāmo
mām
eva
paśyati
,
yuvām
eva
paśyati
,
āvām
eva
paśyati
,
yuṣmān
eva
paśyati
,
asmān
eva
paśyati
/
yuktagrahaṇaṃ
sākṣādyogapratipattyartham
/
yuktayukte
pratiṣedho
na
bhavati
/
grāmaś
ca
te
svam
,
nagaraṃ
ca
me
svam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL