Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
sapurvayah prathamaya vibhasa
Previous
-
Next
Click here to hide the links to concordance
sapūrvāyā
ḥ
prathamāyā
vibhā
ṣ
ā
||
PS
_
8
,
1
.
26
||
_____
START
JKv
_
8
,
1
.
26
:
vidyamānapūrvāt
prathamāntāt
padāt
uttarayoḥ
yuṣmadasmadoḥ
vibhāṣa
vānnāvādayo
na
bhavanti
/
grāme
kambalaste
svam
,
grāme
kambalastava
svam
/
grāme
kambalo
me
svam
,
grāme
kambalo
mama
svam
/
grāme
kambalaste
dīyate
,
grāme
kambalastubhyaṃ
dīyate
/
grāme
kambalo
me
dīyate
,
grāme
kambalo
mahyaṃ
dīyate
/
grāme
chātrāstvā
paśyanti
,
grāme
chātrāstvāṃ
paśyanti
/
grām
chātrā
mā
paśyanti
,
grāme
chātrā
māṃ
pśyanti
/
supūrvāyāḥ
iti
kim
?
kambalaste
svam
/
kambalo
me
svam
/
pathamāyāḥ
iti
kim
?
kambalo
grāme
te
svam
/
kambalo
grāme
me
svam
/
[#
891
]
yuṣmadasmador
vibhāṣā
ananvādeś
iti
vaktavyam
/
iha
mā
bhūt
,
atho
grāme
kambalaste
svam
,
atho
grāme
kambalo
me
svam
/
apara
āha
-
sarva
eva
vānnāvādayo
'
nanvādeśe
vibhāṣā
vaktavyāḥ
/
kambalaste
svam
,
kambalastava
svam
/
kambalo
me
svam
,
kambalo
mama
svam
/
ananvādeśe
iti
kim
?
atho
kambalaste
svam
/
atho
kambalo
me
svam
/
na
tarhi
idānīmidaṃ
vaktavyam
sapūrvāyāḥ
prathamāyā
vibhāṣā
iti
?
vaktavyaṃ
ca
/
kiṃ
prayojanam
?
anvādeśārtham
/
anavādeśe
hi
vibhāṣā
yathā
syāt
/
atho
grāme
kambalaste
svam
,
atho
grāme
kambalaste
svam
/
atho
grāme
kambalo
me
svam
,
atho
grāmekambalo
me
svam
,
atho
grāme
kambalo
mama
svam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL