Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sapūrvāyā prathamāyā vibhāā || PS_8,1.26 ||


_____START JKv_8,1.26:

vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti /
grāme kambalaste svam, grāme kambalastava svam /
grāme kambalo me svam, grāme kambalo mama svam /
grāme kambalaste dīyate, grāme kambalastubhyaṃ dīyate /
grāme kambalo me dīyate, grāme kambalo mahyaṃ dīyate /
grāme chātrāstvā paśyanti, grāme chātrāstvāṃ paśyanti /
grām chātrā paśyanti, grāme chātrā māṃ pśyanti /
supūrvāyāḥ iti kim ? kambalaste svam /
kambalo me svam /
pathamāyāḥ iti kim ? kambalo grāme te svam /
kambalo grāme me svam /

[#891]

yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam /
iha bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam /
apara āha - sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ /
kambalaste svam, kambalastava svam /
kambalo me svam, kambalo mama svam /
ananvādeśe iti kim ? atho kambalaste svam /
atho kambalo me svam /
na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti ? vaktavyaṃ ca /
kiṃ prayojanam ? anvādeśārtham /
anavādeśe hi vibhāṣā yathā syāt /
atho grāme kambalaste svam, atho grāme kambalaste svam /
atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo mama svam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL