Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tio gotrādīni kutsana-ābhīkṣṇyayo || PS_8,1.27 ||


_____START JKv_8,1.27:

tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni bhavanti /
pacati gotram /
jalpati gotram /
ābhīkṣṇye - pacati pacati gotram /
jalpati jalpati gotram /
bruvaḥ - pacati bruvam /
jalpati bruvam /
pacati pacati bruvam /
jalpati jalpati bruvam /
bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca /
gotra /
bruva /
pravacana /
prahasana /
prakathana /
pratyayana /
pracakṣaṇa /
prāya /
vicakṣaṇa /
avacakṣaṇa /
svādhyāya /
bhūyiṣtha /
nāma /
nāma ity etad nihanyate /
pakṣe ādyudāttam eva bhavati /
pacati nāma /
paṭhati nāma /
tiṅaḥ iti kim ? kutsitaṃ gotram /
gotrādīni iti kim ? pacati pāpam /
kutsanābhīkṣṇyayoḥ iti kim ? khanati gotraṃ sametya kūpam /
kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam /
tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayor eva kāryaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL