Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
nipatair yad-yadi-hanta-kuvin-nec-cec-can-kaccid-yatrayutam
Previous
-
Next
Click here to hide the links to concordance
nipātair
yad
-
yadi
-
hanta
-
kuvin
-
nec
-
cec
-
ca
ṇ
-
kaccid
-
yatrayutam
||
PS
_
8
,
1
.
30
||
_____
START
JKv
_
8
,
1
.
30
:
na
iti
vartate
/
yat
yadi
hanta
kuvit
net
cet
caṇ
kaccit
yatra
ity
etair
nipātair
yuktaṃ
tiṅantaṃ
nānudāttaṃ
bhavati
/
yat
-
yat
karoti
/
yat
pacati
/
yadi
-
yadi
karoti
/
yadi
pacati
/
hanta
-
hanta
karoti
/
net
-
nej
jihmāyantyo
narakaṃ
patām
/
cet
-
sa
ced
bhuṅkte
/
sa
ced
adhīte
/
caṇ
-
ṇidviśiṣṭo
'
yaṃ
cedarthe
vartate
/
ayaṃ
ca
mariṣyati
/
ayaṃ
cenmariṣyati
ity
arthaḥ
/
samuccayādiṣu
tu
yaḥ
caśabdaḥ
,
tena
yogena
vidhir
ayaṃ
na
bhavati
/
kaccit
-
kaccid
bhuṅkte
/
kaccid
adhīte
/
yatra
-
yatra
bhuṅkte
/
yatra
adhīte
/
nipātaiḥ
iti
kim
?
yat
kūjati
śakaṭam
/
gacchat
kūjati
śakaṭam
ity
arthaḥ
/
iṇaḥ
śatari
rūpam
etat
/
yuktam
iti
kim
?
yatra
kva
ca
te
mano
dakṣaṃ
dadhasa
uttaram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL