Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nipātair yad-yadi-hanta-kuvin-nec-cec-ca-kaccid-yatrayutam || PS_8,1.30 ||


_____START JKv_8,1.30:

na iti vartate /
yat yadi hanta kuvit net cet caṇ kaccit yatra ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
yat - yat karoti /
yat pacati /
yadi - yadi karoti /
yadi pacati /
hanta - hanta karoti /
net - nej jihmāyantyo narakaṃ patām /
cet - sa ced bhuṅkte /
sa ced adhīte /
caṇ - ṇidviśiṣṭo 'yaṃ cedarthe vartate /
ayaṃ ca mariṣyati /
ayaṃ cenmariṣyati ity arthaḥ /
samuccayādiṣu tu yaḥ caśabdaḥ, tena yogena vidhir ayaṃ na bhavati /
kaccit -kaccid bhuṅkte /
kaccid adhīte /
yatra - yatra bhuṅkte /
yatra adhīte /
nipātaiḥ iti kim ? yat kūjati śakaṭam /
gacchat kūjati śakaṭam ity arthaḥ /
iṇaḥ śatari rūpam etat /
yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL