Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
chandasy anekam api sakanksam
Previous
-
Next
Click here to hide the links to concordance
chandasy
anekam
api
sākā
ṅ
k
ṣ
am
||
PS
_
8
,
1
.
35
||
_____
START
JKv
_
8
,
1
.
35
:
hi
ca
iti
vartate
/
chandasi
viṣaye
hiyuktaṃ
tiṅantaṃ
sākāṅkṣaṃane
kam
api
nānudāttaṃ
bhavati
,
ekam
api
/
kadācid
ekaṃ
kadācid
anekam
ity
arthaḥ
/
tatra
anekaṃ
tāvat
-
anr̥taṃ
hi
matto
vadati
,
pāpmā
enaṃ
vipunāti
/
tiṅantadvayam
apy
etan
na
nihanyate
/
ekaṃ
khalv
api
-
agnir
hi
pūrvamudajayat
tamindro
'
nūdajayat
tiṅantadvayam
api
hiśabdayuktam
etat
/
tatra
ekam
udajayat
ity
ādyudāttam
,
aparam
anudāttam
/
ajā
hy
agner
ajaniṣṭa
garbhāt
sā
vā
apaśyaj
janitāram
agne
/
ajaniṣṭa
ityādyudāttam
,
apaśyat
ity
anudāttam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL