Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
tu-pasyapasyata-ahaih pujayam
Previous
-
Next
Click here to hide the links to concordance
tu
-
paśyapaśyata
-
ahai
ḥ
pūjāyām
||
PS
_
8
,
1
.
39
||
_____
START
JKv
_
8
,
1
.
39
:
tu
paśya
paśyata
aha
ity
etair
yuktaṃ
tiṅantaṃ
nānudāttaṃ
bhavati
pūjāyāṃ
viṣaye
/
tu
-
māṇavakastu
bhuṅkte
śobhanam
/
paśya
-
paśya
māṇavako
bhuṅkte
śobhanam
/
paśyata
-
paśyata
māṇavako
bhuṅkte
śobhanam
/
aha
-
aha
māṇavako
bhuṅkte
śobhanam
/
pūjāyām
iti
kim
?
paśya
mr̥go
dhāvati
/
pūjāyām
iti
vartamāne
punaḥ
pūjāyām
ity
ucyate
nighātapratiṣedhārtham
/
tad
dhi
pratiṣedhasya
pratiṣedhena
sambaddham
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL