Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tu-paśyapaśyata-ahai pūjāyām || PS_8,1.39 ||


_____START JKv_8,1.39:

tu paśya paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /
tu - māṇavakastu bhuṅkte śobhanam /
paśya - paśya māṇavako bhuṅkte śobhanam /
paśyata - paśyata māṇavako bhuṅkte śobhanam /
aha - aha māṇavako bhuṅkte śobhanam /
pūjāyām iti kim ? paśya mr̥go dhāvati /
pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /
tad dhi pratiṣedhasya pratiṣedhena sambaddham iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL