Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
kim kriyaprasne 'nupasargam apratisiddham
Previous
-
Next
Click here to hide the links to concordance
ki
ṃ
kriyāpraśne
'
nupasargam
aprati
ṣ
iddham
||
PS
_
8
,
1
.
44
||
_____
START
JKv
_
8
,
1
.
44
:
kim
ity
etat
kriyāpraśne
yadā
vartate
tadānena
yuktaṃ
tiṅantaṃ
anupasargam
apratiṣiddhaṃ
nānudāttaṃ
bhavati
/
kiṃ
devadattaḥ
pacati
,
āhosvid
bhuṅkte
/
kiṃ
devadattaḥ
śete
,
āhosvid
adhīte
/
atra
kecid
āhuḥ
,
pūrvaṃ
kiṃyuktam
iti
tan
na
nihanyate
,
uttaraṃ
tu
na
kiṃyuktam
iti
tannihanyata
eva
iti
/
apare
tvāhuḥ
,
yady
apy
ekasya
ākhyātasya
samīpe
kiṃśabdaḥ
śrūyate
,
tathāpi
sarvasya
saṃśayaviṣayasya
tena
yogaḥ
iti
ubhayatra
pratiṣedhena
bhavitavyam
iti
/
kriyāgrahaṇaṃ
kim
?
sādhanapraśne
mā
bhūt
,
kiṃ
devadattaḥ
odanaṃ
pacati
,
āhosvicchākam
iti
/
praśna
iti
kim
?
kim
adhīte
devadattaḥ
/
kṣepe
kiṃśabdo
'
yam
,
na
praśne
/
anupasargam
iti
kim
?
kiṃ
devadattaḥ
prapacati
,
āhosvit
prakaroti
/
apratiṣiddham
iti
kim
?
kiṃ
devadatto
na
paṭhati
,
āhosvin
na
karoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL