Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ki kriyāpraśne 'nupasargam apratiiddham || PS_8,1.44 ||


_____START JKv_8,1.44:

kim ity etat kriyāpraśne yadā vartate tadānena yuktaṃ tiṅantaṃ anupasargam apratiṣiddhaṃ nānudāttaṃ bhavati /
kiṃ devadattaḥ pacati, āhosvid bhuṅkte /
kiṃ devadattaḥ śete, āhosvid adhīte /
atra kecid āhuḥ, pūrvaṃ kiṃyuktam iti tan na nihanyate, uttaraṃ tu na kiṃyuktam iti tannihanyata eva iti /
apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam iti /
kriyāgrahaṇaṃ kim ? sādhanapraśne bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam iti /
praśna iti kim ? kim adhīte devadattaḥ /
kṣepe kiṃśabdo 'yam, na praśne /
anupasargam iti kim ? kiṃ devadattaḥ prapacati, āhosvit prakaroti /
apratiṣiddham iti kim ? kiṃ devadatto na paṭhati, āhosvin na karoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL