Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ehi manye prahase lrrt
Previous
-
Next
Click here to hide the links to concordance
ehi
manye
prahāse
lr
̥ṭ
||
PS
_
8
,
1
.
46
||
_____
START
JKv
_
8
,
1
.
46
:
ehi
manye
ity
anena
yuktaṃ
lr̥ḍantaṃ
nānudāttaṃ
bhavati
prahāse
/
prakr̥ṣṭo
hāsaḥ
prahāsaḥ
,
krīḍā
/
ehi
manye
odanaṃ
bhokṣyase
,
na
hi
bhokṣyase
,
bhuktaḥ
so
'
tithibhiḥ
/
ehi
manye
rathena
yāsyasi
,
na
hi
yāsyasi
,
yātastena
te
pitā
/
prahāse
iti
kim
?
ehi
manyase
odanaṃ
bhokṣye
iti
/
suṣṭhu
manyase
/
sādhu
manyase
/
gatyarthaloṭā
lr̥ṭ
ity
eva
siddhe
satyārambho
niyamārthaḥ
,
ehimanyeyukte
prahāse
eva
yathā
syāt
,
anyatra
mā
bhūt
iti
,
ehi
manyase
odanaṃ
bhokṣye
iti
/
ehi
manye
ity
uttamopādānam
atantram
/
prahāse
eva
hi
manyater
uttamo
vihitaḥ
,
tato
'
nyatra
madhyama
eva
bhavati
/
tatra
anena
niyamena
nivr̥ttiḥ
kriyate
,
ehi
manyase
odanaṃ
bhokṣye
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL