Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
gatyartha-lota lrrn na cet karakam sarvanyat
Previous
-
Next
Click here to hide the links to concordance
gatyartha
-
lo
ṭ
ā
lr
̥ṇ
na
cet
kāraka
ṃ
sar
vānyat
||
PS
_
8
,
1
.
51
||
_____
START
JKv
_
8
,
1
.
51
:
gaminā
samānārthā
gatyarthāḥ
/
gatyarthānāṃ
loṭ
gatyarthaloṭ
/
tena
gatyarthaloṭā
yuktaṃ
lr̥ḍantaṃ
tiṅantaṃ
nānudāttaṃ
bhavati
,
na
cet
kārakam
sarvānyad
bhavati
/
yatra
+
eva
kārake
kartari
karmaṇi
vā
loṭ
,
tatra
+
eva
yadi
lr̥ḍ
api
bhavati
ity
arthaḥ
/
kartr̥karmaṇī
eva
atra
tiṅantavācye
kārakagrahaṇena
gr̥hyete
,
na
karaṇādi
kārakāntaram
/
āgaccha
devadatta
grāmam
,
drakṣyasi
enam
/
āgaccha
devadatta
grāmam
,
odanaṃ
bhokṣyase
/
uhyantāṃ
devadattena
śālayaḥ
,
tena
+
eva
bhokṣyante
/
uhyantāṃ
devadattena
śālayaḥ
,
yajñadattena
bhokṣyante
/
gatyarthagrahaṇaṃ
kim
?
paca
devadatta
odanam
,
bhokṣyase
enam
/
loṭā
iti
kim
?
āgaccheḥ
devdatta
grāmam
,
drakṣyasi
enam
/
lr̥ṭ
iti
kim
?
āgaccha
devadatta
grāmam
,
paśyasi
enam
/
na
cet
kārakam
sarvānyat
iti
kim
?
āgaccha
devadatta
grāmam
,
pitā
te
odanaṃ
bhokṣyate
/
[#
897
]
uhyantāṃ
devadattena
śālayaḥ
,
saktavaḥ
tena
pāsyante
/
sarvagrahaṇam
kim
?
āgaccha
devadatta
grāmam
,
tvaṃ
cāhaṃ
ca
drakṣyāvaḥ
enam
ity
atra
api
nighātapratiṣedho
yathā
syāt
/
lr̥ḍantavācye
hi
sarvasmin
kārake
anyasmin
na
bhavitavyam
,
iha
tu
yat
loḍantasya
kārakaṃ
taccānyacca
lr̥ḍantena
ucyate
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL