Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gatyartha-loā lr̥ṇ na cet kāraka sarvānyat || PS_8,1.51 ||


_____START JKv_8,1.51:

gaminā samānārthā gatyarthāḥ /
gatyarthānāṃ loṭ gatyarthaloṭ /
tena gatyarthaloṭā yuktaṃ lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet kārakam sarvānyad bhavati /
yatra+eva kārake kartari karmaṇi loṭ, tatra+eva yadi lr̥ḍ api bhavati ity arthaḥ /
kartr̥karmaṇī eva atra tiṅantavācye kārakagrahaṇena gr̥hyete, na karaṇādi kārakāntaram /
āgaccha devadatta grāmam, drakṣyasi enam /
āgaccha devadatta grāmam, odanaṃ bhokṣyase /
uhyantāṃ devadattena śālayaḥ, tena+eva bhokṣyante /
uhyantāṃ devadattena śālayaḥ, yajñadattena bhokṣyante /
gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase enam /
loṭā iti kim ? āgaccheḥ devdatta grāmam, drakṣyasi enam /
lr̥ṭ iti kim ? āgaccha devadatta grāmam, paśyasi enam /
na cet kārakam sarvānyat iti kim ? āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /

[#897]

uhyantāṃ devadattena śālayaḥ, saktavaḥ tena pāsyante /
sarvagrahaṇam kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ enam ity atra api nighātapratiṣedho yathā syāt /
lr̥ḍantavācye hi sarvasmin kārake anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ taccānyacca lr̥ḍantena ucyate iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL