Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ama ekantaram amantritam anantike
Previous
-
Next
Click here to hide the links to concordance
āma
ekāntaram
āmantritam
anantike
||
PS
_
8
,
1
.
55
||
_____
START
JKv
_
8
,
1
.
55
:
āmaḥ
uttaram
ekapadāntaram
āmantritāntam
anantike
nānudāttaṃ
bhavati
/
ām
pacasi
devadatta
3
/
ām
bho
devadatta
3
/
bho
ity
āmantritāntam
api
,
nāmantrite
samānādhikaraṇe
sāmānyavacanam
iti
nāvidyamānavad
bhavati
/
āmaḥ
iti
kim
?
śākaṃ
pacasi
devadatta
3
/
ekāntaram
iti
kim
?
ām
prapacasi
devadatta
3
/
āmantritam
iti
kim
?
ām
pacati
devadattaḥ
/
anantike
iti
kim
?
ām
devadatta
/
[#
898
]
āma
ekāntaram
āmantritaṃ
yat
tasya
ekaśruter
anudāttasya
ca
pratiṣedha
iṣyate
/
tad
ubhayam
anena
kriyate
iti
kecid
āhuḥ
/
plutodāttaḥ
punar
asiddhatvān
na
pratiṣidyate
/
apareṣāṃ
darśanam
,
anantike
ity
anena
yan
na
dūraṃ
na
sannikr̥ṣṭaṃ
tat
parigr̥hyate
,
tena
asminnekadśruteḥ
prāptir
eva
na
asti
,
plutodātto
'
pi
nodāhartavyaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL