Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
yad-dhi-tuparam chandasi
Previous
-
Next
Click here to hide the links to concordance
yad
-
dhi
-
tupara
ṃ
chandasi
||
PS
_
8
,
1
.
56
||
_____
START
JKv
_
8
,
1
.
56
:
āmantritam
ity
etad
asvaritatvān
nānuvartate
/
tiṅ
iti
vartate
eva
/
yatparaṃ
,
hiparaṃ
,
tuparaṃ
ca
tiṅantaṃ
chandasi
nānudāttaṃ
bhavati
/
yatparaṃ
tāvat
-
gavāṃ
gotramudasr̥jo
yadaṅgiraḥ
/
hiparam
-
indavo
vāmuśanti
hi
tuparam
-
ākhyāsyāmi
tu
te
/
nipātair
yadyadihanta
iti
,
hi
ca
(*
8
,
1
.
34
)
iti
,
tupaśyapaśyatāhaiḥ
iti
ca
nighātapratiṣedhe
siddhe
vacanam
idaṃ
niyamārtham
,
ebhir
eva
parairyoge
pratiṣedho
bhavati
,
nānyaiḥ
iti
/
iha
na
bhavati
,
jāye
svo
rohāvaihi
/
ehi
ity
anena
gatyarthaloṭā
yuktasya
rohāva
ity
asya
loḍantasya
highāto
bhavaty
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL