Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

cana-cid-iva-gotrādi-taddhita-āmreitev agate || PS_8,1.57 ||


_____START JKv_8,1.57:

cana cid iva gotrādi taddhita āmreḍita ity eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /
cana - devadattaḥ pacati cana /
cit - devadattaḥ pacati cit /
iva devadattaḥ pacatīva /
gotrādi - devadattaḥ pacati gotram /
devadattaḥ pacati bruvam /
devadattaḥ pacati pravacanam /
iha api gotrādayaḥ kutsanābhikṣṇyayoḥ eva gr̥hyante /
taddhita - devadattaḥ pacatikalpam /
devadattaḥ pacatirūpam /
anudāttaḥ taddhita iha udāharaṇam, anyatra taddhitasvareṇa tiṅsvaro bādhyate, pacatideśyaḥ /
āmreḍita - devadattaḥ pacati pacati /
agateḥ iti kim ? devadattaḥ prapacati cana /
atra agatigrahaṇe, sagatir api tiṅ ity atra ca upasargagrahaṇaṃ draṣṭavyam /
iha bhūt, śuklīkaroti cana /
yat kāṣṭhaṃ śuklī karoti /
yat kāṣṭhaṃ kr̥ṣṇīkaroti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL