Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
cana-cid-iva-gotradi-taddhita-amreditesv agateh
Previous
-
Next
Click here to hide the links to concordance
cana
-
cid
-
iva
-
gotrādi
-
taddhita
-
āmre
ḍ
ite
ṣ
v
agate
ḥ
||
PS
_
8
,
1
.
57
||
_____
START
JKv
_
8
,
1
.
57
:
cana
cid
iva
gotrādi
taddhita
āmreḍita
ity
eteṣu
parataḥ
agateḥ
uttaraṃ
tiṅantaṃ
nānudāttaṃ
bhavati
/
cana
-
devadattaḥ
pacati
cana
/
cit
-
devadattaḥ
pacati
cit
/
iva
devadattaḥ
pacatīva
/
gotrādi
-
devadattaḥ
pacati
gotram
/
devadattaḥ
pacati
bruvam
/
devadattaḥ
pacati
pravacanam
/
iha
api
gotrādayaḥ
kutsanābhikṣṇyayoḥ
eva
gr̥hyante
/
taddhita
-
devadattaḥ
pacatikalpam
/
devadattaḥ
pacatirūpam
/
anudāttaḥ
taddhita
iha
udāharaṇam
,
anyatra
taddhitasvareṇa
tiṅsvaro
bādhyate
,
pacatideśyaḥ
/
āmreḍita
-
devadattaḥ
pacati
pacati
/
agateḥ
iti
kim
?
devadattaḥ
prapacati
cana
/
atra
agatigrahaṇe
,
sagatir
api
tiṅ
ity
atra
ca
upasargagrahaṇaṃ
draṣṭavyam
/
iha
mā
bhūt
,
śuklīkaroti
cana
/
yat
kāṣṭhaṃ
śuklī
karoti
/
yat
kāṣṭhaṃ
kr̥ṣṇīkaroti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL