Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
cadisu ca
Previous
-
Next
Click here to hide the links to concordance
cādi
ṣ
u
ca
||
PS
_
8
,
1
.
58
||
_____
START
JKv
_
8
,
1
.
58
:
cādiṣu
ca
parataḥ
tiṅantamagateḥ
paraṃ
nānudāttaṃ
bhavati
/
cādayaḥ
na
cavāhāhaivayukte
(*
8
,
1
.
24
)
ity
atra
ye
nirdiṣṭāḥ
,
te
iha
parigr̥hyante
/
caśabde
tāvat
-
devadattaḥ
pacati
ca
khādati
ca
/
vā
-
devadattaḥ
pacati
vā
khādati
vā
/
ha
-
devadattaḥ
pacati
ha
khādati
ha
/
aha
-
devadattaḥ
pacatyaha
khādatyaha
/
eva
-
devadattaḥ
pacatyeva
khādatyeva
/
agater
ity
eva
,
devadattaḥ
prapacati
ca
prakhādati
ca
prakhādati
ca
/
prathamasyātra
tiṅantasya
cavāyoge
prathamā
iti
nighātaḥ
pratiṣidyate
eva
,
paraṃ
tu
nihanyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
899
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL