Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

cādiu ca || PS_8,1.58 ||


_____START JKv_8,1.58:

cādiṣu ca parataḥ tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /
cādayaḥ na cavāhāhaivayukte (*8,1.24) ity atra ye nirdiṣṭāḥ, te iha parigr̥hyante /
caśabde tāvat - devadattaḥ pacati ca khādati ca /
- devadattaḥ pacati khādati /
ha - devadattaḥ pacati ha khādati ha /
aha - devadattaḥ pacatyaha khādatyaha /
eva - devadattaḥ pacatyeva khādatyeva /
agater ity eva, devadattaḥ prapacati ca prakhādati ca prakhādati ca /
prathamasyātra tiṅantasya cavāyoge prathamā iti nighātaḥ pratiṣidyate eva, paraṃ tu nihanyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#899]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL