Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ca-aha-lopa eva+ity avadhāraam || PS_8,1.62 ||


_____START JKv_8,1.62:

calope ahalope prathamā tiṅvibhaktiḥ nānudāttā bhavati /
eva iti etac ced avadhāraṇārthaṃ prayujyate, kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate, tatra lopaḥ /
tatra caśabdaḥ samuccayārthaḥ, āhaśabdaḥ kevalārthaḥ iti samānakartr̥ke calopaḥ, nānākartr̥ke ahalopaḥ /
calope - devadatta eva grāmaṃ gacchatu, sa devadatta evāraṇyaṃ gacchatu /
grāmaṃ cāraṇyaṃ ca gacchatu ity arthaḥ /
ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta evāraṇyam gacchatu /
grāmaṃ kevalam, araṇyaṃ devalam ity arthaḥ /
avadhāraṇam iti kim ? devadattaḥ kveva bhokṣyate /
anavaklr̥ptāvayam evaśabdaḥ /
na kva cid bhokṣyate ity arthaḥ /
eve cāniyoge iti pararūpam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL