Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ca-aha-lopa eva+ity avadharanam
Previous
-
Next
Click here to hide the links to concordance
ca
-
aha
-
lopa
eva
+
ity
avadhāra
ṇ
am
||
PS
_
8
,
1
.
62
||
_____
START
JKv
_
8
,
1
.
62
:
calope
ahalope
prathamā
tiṅvibhaktiḥ
nānudāttā
bhavati
/
eva
iti
etac
ced
avadhāraṇārthaṃ
prayujyate
,
kva
ca
asya
lopaḥ
?
yatra
gamyate
cārthaḥ
,
na
ca
prayujyate
,
tatra
lopaḥ
/
tatra
caśabdaḥ
samuccayārthaḥ
,
āhaśabdaḥ
kevalārthaḥ
iti
samānakartr̥ke
calopaḥ
,
nānākartr̥ke
ahalopaḥ
/
calope
-
devadatta
eva
grāmaṃ
gacchatu
,
sa
devadatta
evāraṇyaṃ
gacchatu
/
grāmaṃ
cāraṇyaṃ
ca
gacchatu
ity
arthaḥ
/
ahalope
-
devadatta
eva
grāmaṃ
gacchatu
,
yajñadatta
evāraṇyam
gacchatu
/
grāmaṃ
kevalam
,
araṇyaṃ
devalam
ity
arthaḥ
/
avadhāraṇam
iti
kim
?
devadattaḥ
kveva
bhokṣyate
/
anavaklr̥ptāvayam
evaśabdaḥ
/
na
kva
cid
bhokṣyate
ity
arthaḥ
/
eve
cāniyoge
iti
pararūpam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL