Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yadvr̥ttān nityam || PS_8,1.66 ||


_____START JKv_8,1.66:

prathamā, chandasi iti nivr̥ttam /
nighātapratiṣedha ity eva /
yado vr̥ttaṃ yadvr̥ttam /
yatra pade yacchabdo vartate tatsarvaṃ yadvr̥ttam /
iha vr̥ttagrahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataraḍatamau ca pratyayau ity etan na aśrīyate /
tasmād yad vr̥ttād uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /
yo bhuṅkte /
yaṃ bhojayati /
yena bhuṅkte /
yasmai dadāti /
yatkāmāste juhumaḥ /
yadriyaṅ vāyurvāti yad vāyuḥ pavate /
pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /
yāthākāmye veti vaktavyam /
yatra kvacana yajante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#901]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL