Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
pujanat pujitam anudattam kasthadibhyah
Previous
-
Next
Click here to hide the links to concordance
pūjanāt
pūjitam
anudātta
ṃ
kā
ṣṭ
hādibhya
ḥ
||
PS
_
8
,
1
.
67
||
_____
START
JKv
_
8
,
1
.
67
:
pūjanebhyaḥ
kāṣṭhādibhyaḥ
uttarapadaṃ
pūjitam
anudāttaṃ
bhavati
/
kāṣṭha
-
kāṣṭhādhyāpakaḥ
/
kāṣṭhābhirūpakaḥ
/
dāruṇa
-
dāruṇādhyāpakaḥ
/
dāruṇābhirūpakaḥ
/
amātāputra
-
amātāputrādhyāpakaḥ
/
ayuta
-
ayutābhirūpakaḥ
/
ayutādhyāpakaḥ
/
adbhuta
-
adbhutādhyāpakaḥ
/
anukta
-
anuktādhyāpakaḥ
/
bhr̥śa
-
bhr̥śādhyāpakaḥ
/
ghora
-
ghorādhyāpakaḥ
/
parama
-
paramādhyāpakaḥ
/
su
-
svadhyāpakaḥ
/
ati
-
atyadhyāpakaḥ
/
malopaśca
/
iti
vārtikakāramatam
/
mayūravyaṃsakāditvāt
samāsaḥ
/
samāse
ca
+
etad
anudāttatvam
/
samāsāntodāttatvāpavāda
iṣyate
/
dāruṇam
adhyāpakaḥ
ity
evam
ādiṣu
na
bhavati
/
malopaś
ca
ity
anena
apy
ayam
eva
viṣaya
ākhyāyate
,
yatra
vibhakter
abhāvāt
makāro
na
śrūyate
tatra
audāttatvam
iti
/
asamāse
hi
malopo
na
+
eva
+
iṣyate
/
dāruṇaṃdhīte
dāruṇamadhyāyakaḥ
iti
/
pūjanāt
ity
eva
pūjitaparigrahe
siddhe
pūjitagrahaṇam
anantarapūjitapratipattyarthaṃ
/
etad
eva
jñāpakam
iha
prakaraṇe
pañcamīnirdeśe
'
pi
nānantaryamāśrīyate
iti
/
tathā
ca
yadvr̥ttān
nityam
(*
8
,
1
.
66
)
ity
atra
udāhr̥tam
/
anudāttam
iti
vartamāne
punar
anudāttagrahaṇam
pratiṣedhanivr̥ttyartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL