Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūjanāt pūjitam anudātta ṣṭhādibhya || PS_8,1.67 ||


_____START JKv_8,1.67:

pūjanebhyaḥ kāṣṭhādibhyaḥ uttarapadaṃ pūjitam anudāttaṃ bhavati /
kāṣṭha - kāṣṭhādhyāpakaḥ /
kāṣṭhābhirūpakaḥ /
dāruṇa - dāruṇādhyāpakaḥ /
dāruṇābhirūpakaḥ /
amātāputra - amātāputrādhyāpakaḥ /
ayuta - ayutābhirūpakaḥ /
ayutādhyāpakaḥ /
adbhuta - adbhutādhyāpakaḥ /
anukta - anuktādhyāpakaḥ /
bhr̥śa - bhr̥śādhyāpakaḥ /
ghora - ghorādhyāpakaḥ /
parama - paramādhyāpakaḥ /
su - svadhyāpakaḥ /
ati - atyadhyāpakaḥ /
malopaśca /
iti vārtikakāramatam /
mayūravyaṃsakāditvāt samāsaḥ /
samāse ca+etad anudāttatvam /
samāsāntodāttatvāpavāda iṣyate /
dāruṇam adhyāpakaḥ ity evam ādiṣu na bhavati /
malopaś ca ity anena apy ayam eva viṣaya ākhyāyate, yatra vibhakter abhāvāt makāro na śrūyate tatra audāttatvam iti /
asamāse hi malopo na+eva+iṣyate /
dāruṇaṃdhīte dāruṇamadhyāyakaḥ iti /
pūjanāt ity eva pūjitaparigrahe siddhe pūjitagrahaṇam anantarapūjitapratipattyarthaṃ /
etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe 'pi nānantaryamāśrīyate iti /
tathā ca yadvr̥ttān nityam (*8,1.66) ity atra udāhr̥tam /
anudāttam iti vartamāne punar anudāttagrahaṇam pratiṣedhanivr̥ttyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL