Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
kutsane ca supy agotradau
Previous
-
Next
Click here to hide the links to concordance
kutsane
ca
supy
agotrādau
||
PS
_
8
,
1
.
69
||
_____
START
JKv
_
8
,
1
.
69
:
padāt
iti
nivr̥ttam
/
sagatir
api
tiṅ
iti
vartate
/
kutsane
ca
subante
gotrādivarjite
parataḥ
sagatir
api
tiṅ
agatir
api
anudātto
bhavati
/
pacati
pūti
/
prapacati
pūti
/
pacati
mithyā
/
prapacati
mithyā
/
kutsane
iti
kim
?
pacati
śobhanam
/
supi
iti
kim
?
pacati
kliśnāti
/
agotrādau
iti
kim
?
pacati
gotram
/
pacati
bruvam
/
pacati
pravacanam
/
kriyākutsana
iti
vaktavyam
/
kartuḥ
kutsane
mā
bhūt
,
pacati
pūtir
devadattaḥ
/
prapacatipūtiḥ
/
pūtiś
cānubandho
bhavati
iti
vaktavyam
/
tena
ayaṃ
cakārānubandhakatvādantodātto
bhavati
/
[#
902
]
vibhāṣitaṃ
ca
api
bahvartham
anudāttam
bhavati
iti
vaktavyam
/
pacanti
pūtiḥ
,
pacanti
pūtiḥ
/
prapacanti
pūtiḥ
,
prapacanti
pūtiḥ
/
supi
kutsane
kriyāyā
malopa
iṣṭo
'
tiṅi
iti
coktārtham
/
pūtiś
ca
cānubandho
vibhāṣitaṃ
ca
api
bahvartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL