Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kutsane ca supy agotrādau || PS_8,1.69 ||


_____START JKv_8,1.69:

padāt iti nivr̥ttam /
sagatir api tiṅ iti vartate /
kutsane ca subante gotrādivarjite parataḥ sagatir api tiṅ agatir api anudātto bhavati /
pacati pūti /
prapacati pūti /
pacati mithyā /
prapacati mithyā /
kutsane iti kim ? pacati śobhanam /
supi iti kim ? pacati kliśnāti /
agotrādau iti kim ? pacati gotram /
pacati bruvam /
pacati pravacanam /
kriyākutsana iti vaktavyam /
kartuḥ kutsane bhūt, pacati pūtir devadattaḥ /
prapacatipūtiḥ /
pūtiś cānubandho bhavati iti vaktavyam /
tena ayaṃ cakārānubandhakatvādantodātto bhavati /

[#902]

vibhāṣitaṃ ca api bahvartham anudāttam bhavati iti vaktavyam /
pacanti pūtiḥ, pacanti pūtiḥ /
prapacanti pūtiḥ, prapacanti pūtiḥ /
supi kutsane kriyāyā malopa iṣṭo 'tiṅi iti coktārtham /
pūtiś ca cānubandho vibhāṣitaṃ ca api bahvartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL