Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
tini ca+udattavati
Previous
-
Next
Click here to hide the links to concordance
ti
ṅ
i
ca
+
udāttavati
||
PS
_
8
,
1
.
71
||
_____
START
JKv
_
8
,
1
.
71
:
gatiḥ
iti
vartate
/
tiṅante
udāttavati
parato
gatiranudātto
bhavati
/
yat
prapacati
/
yat
prakaroti
/
tiṅgrahaṇam
udāttavataḥ
parimāṇārtham
/
anyathā
hi
yaṃ
prati
gatiḥ
,
tatrānudātto
bhavati
iti
dhātau
eva
udāttavati
syāt
,
pratyaye
na
syāt
yat
prakaroti
iti
/
yatkriyāprayuktāḥ
prādayas
teṣām
taṃ
prati
gatyupasargasañjñe
bhavataḥ
iti
tiṅante
dhātum
eva
prati
gatisañjñā
/
āmante
tarhi
na
prāpnoti
,
prapacatitarām
,
prapacatitamām
iti
?
atra
kecidāmantena
gataḥ
samāsaṃ
kurvanti
/
teṣām
avyayapūrvapadaprakr̥tisvaratve
satyakriyamāṇe
'
pi
tiṅgrahaṇe
paramanudāttavad
bhavati
iti
gatinighāto
naiva
sidhyati
/
atha
tarabantasy
gatisamāsaḥ
?
evam
api
satiśiṣṭatvādāma
eva
svare
sati
gateḥ
anudāttaṃ
padam
ekavarjam
(*
6
,
1
.
158
)
ity
evānudāttatvaṃ
siddham
/
yeṣāṃ
gatikārakopapadānāṃ
kr̥dbhiḥ
samāsavacanam
prāk
subutpatteḥ
ity
anena
vacanena
kr̥dantena
+
eva
prāk
subutpatteḥ
samāso
bhavati
,
na
anyena
,
iti
darśanam
,
teṣām
evaṃvidhe
viṣayesamāsena
na
+
eva
bhavitavyam
iti
/
pr̥thak
svarapravr̥ttau
satyāmanena
nighātena
prayojanam
asti
/
tadarthaṃ
yatnaḥ
kartavyaḥ
/
udāttavati
iti
kim
?
prapacati
/
prakaroti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL