Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tii ca+udāttavati || PS_8,1.71 ||


_____START JKv_8,1.71:

gatiḥ iti vartate /
tiṅante udāttavati parato gatiranudātto bhavati /
yat prapacati /
yat prakaroti /
tiṅgrahaṇam udāttavataḥ parimāṇārtham /
anyathā hi yaṃ prati gatiḥ, tatrānudātto bhavati iti dhātau eva udāttavati syāt, pratyaye na syāt yat prakaroti iti /
yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe bhavataḥ iti tiṅante dhātum eva prati gatisañjñā /
āmante tarhi na prāpnoti, prapacatitarām, prapacatitamām iti ? atra kecidāmantena gataḥ samāsaṃ kurvanti /
teṣām avyayapūrvapadaprakr̥tisvaratve satyakriyamāṇe 'pi tiṅgrahaṇe paramanudāttavad bhavati iti gatinighāto naiva sidhyati /
atha tarabantasy gatisamāsaḥ ? evam api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam ekavarjam (*6,1.158) ity evānudāttatvaṃ siddham /
yeṣāṃ gatikārakopapadānāṃ kr̥dbhiḥ samāsavacanam prāk subutpatteḥ ity anena vacanena kr̥dantena+eva prāk subutpatteḥ samāso bhavati, na anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /
pr̥thak svarapravr̥ttau satyāmanena nighātena prayojanam asti /
tadarthaṃ yatnaḥ kartavyaḥ /
udāttavati iti kim ? prapacati /
prakaroti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL