Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
amantritam purvam avidyamanavat
Previous
-
Next
Click here to hide the links to concordance
āmantrita
ṃ
pūrvam
avidyamānavat
||
PS
_
8
,
1
.
72
||
_____
START
JKv
_
8
,
1
.
72
:
āmantritaṃ
pūrvam
avidyamānavad
bhavati
,
tasmin
sati
yatkāryaṃ
tana
bhavati
,
asati
yat
tad
bhavati
/
kāni
punar
avidyamānavattve
prayojanāni
/
āmantritatiṅnighātayuṣmadasmadādeśābhāvāḥ
/
devadatta
,
yajñadatta
ity
atra
āmantritasya
padāt
parasya
iti
nighāto
na
bhavati
/
ṣaṣṭikāmantritādyudāttatvaṃ
bhavati
/
devadatta
pacasi
ity
atra
tiṅṅantiṅaḥ
(*
8
,
1
.
28
)
iti
nighāto
na
bhavati
/
devadatta
tava
grāmaḥ
svam
,
devadatta
mama
grāmaḥ
svam
ity
evam
ādisu
yuṣmadasmadādeśā
na
bhavanti
/
[#
903
]
pūjāyāmanantarapratiṣedhaḥ
prayojanam
/
yāvad
devadatta
pacasi
ity
atra
api
pūjāyāṃ
nānantaram
ity
eva
pratiṣedho
bhavati
/
jātvapūrvam
(*
8
,
1
.
47
)
tiy
etat
,
devadatta
jātu
pacasi
ity
atra
api
bhavati
/
āho
utāho
cānantaram
(*
8
,
1
.
49
)
iti
,
āho
devadatta
pacasi
,
utāho
devadatta
pacasi
ity
atra
api
bhavati
/
āma
ekāntaramāmantritamanantike
(*
8
,
1
.
55
)
iti
,
ām
bho
pacasi
devadatta
ity
atra
api
bhavati
/
āmantritam
iti
kim
?
devadattaḥ
pacati
/
pūrvam
iti
kim
?
devadatta
ity
etasya
āmantritādyudāttatve
kartavye
na
avidyamānavad
bhavati
/
pūrvatvam
ca
parāpekṣam
bhavati
iti
parasya
+
eva
kārye
svanimitte
'
nyanimitte
vā
tadavidyamānavad
bhavati
,
na
tu
svakārye
/
devadatta
pacasi
ity
atra
api
hi
āmantritādyudāttatvaṃ
bhavaty
eva
/
iha
imaṃ
me
gaṅge
yamune
sarasvati
iti
gaṅgeśabdaḥ
pūrvamānantritam
,
tataḥ
parasya
yamuneśabdasya
anudāttatve
kartavye
svayam
avidyamānavattvān
nimittaṃ
na
bhavati
/
meśabdasya
nimittabhāvaṃ
na
pratibadhnāti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL