Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āmantrita pūrvam avidyamānavat || PS_8,1.72 ||


_____START JKv_8,1.72:

āmantritaṃ pūrvam avidyamānavad bhavati, tasmin sati yatkāryaṃ tana bhavati, asati yat tad bhavati /
kāni punar avidyamānavattve prayojanāni /
āmantritatiṅnighātayuṣmadasmadādeśābhāvāḥ /
devadatta, yajñadatta ity atra āmantritasya padāt parasya iti nighāto na bhavati /
ṣaṣṭikāmantritādyudāttatvaṃ bhavati /
devadatta pacasi ity atra tiṅṅantiṅaḥ (*8,1.28) iti nighāto na bhavati /
devadatta tava grāmaḥ svam, devadatta mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā na bhavanti /

[#903]

pūjāyāmanantarapratiṣedhaḥ prayojanam /
yāvad devadatta pacasi ity atra api pūjāyāṃ nānantaram ity eva pratiṣedho bhavati /
jātvapūrvam (*8,1.47) tiy etat, devadatta jātu pacasi ity atra api bhavati /
āho utāho cānantaram (*8,1.49) iti, āho devadatta pacasi, utāho devadatta pacasi ity atra api bhavati /
āma ekāntaramāmantritamanantike (*8,1.55) iti, ām bho pacasi devadatta ity atra api bhavati /
āmantritam iti kim ? devadattaḥ pacati /
pūrvam iti kim ? devadatta ity etasya āmantritādyudāttatve kartavye na avidyamānavad bhavati /
pūrvatvam ca parāpekṣam bhavati iti parasya+eva kārye svanimitte 'nyanimitte tadavidyamānavad bhavati, na tu svakārye /
devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ bhavaty eva /
iha imaṃ me gaṅge yamune sarasvati iti gaṅgeśabdaḥ pūrvamānantritam, tataḥ parasya yamuneśabdasya anudāttatve kartavye svayam avidyamānavattvān nimittaṃ na bhavati /
meśabdasya nimittabhāvaṃ na pratibadhnāti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL