Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
vibhasitam visesavacane bahuvacanam
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ita
ṃ
viśe
ṣ
avacane
bahuvacanam
||
PS
_
8
,
1
.
74
||
_____
START
JKv
_
8
,
1
.
74
:
pūrveṇa
vidyamānavattve
pratiṣeddhe
vikalpa
ucyate
/
viśeṣavacane
samānādhikarane
āmantritānte
parataḥ
pūrvam
āmantritaṃ
bahuvacanāntaṃ
vibhāṣitam
avidyamānavad
bhavati
/
devāḥ
śaraṇyāḥ
,
devāḥ
śaraṇyāḥ
/
brāhamaṇā
vaiyākaraṇāḥ
,
brāhmaṇāḥ
vaiyākaraṇāḥ
/
sāmānyavacanādhikāradeva
viśeṣavacane
iti
siddhe
viśeṣavacanagrahaṇaṃ
vispaṣṭārtham
/
bhuvacanam
iti
kim
?
māṇavaka
jaṭilaka
/
nityam
etad
vidyamānavadeva
//
iti
vāmanakāśikāyāṃ
vr̥ttau
aṣṭamasya
adhyāyasya
prathamaḥ
pādaḥ
//
______________________________________________________
aṣṭamādhyāyasya
dvitīyaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
904
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL