Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāita viśeavacane bahuvacanam || PS_8,1.74 ||


_____START JKv_8,1.74:

pūrveṇa vidyamānavattve pratiṣeddhe vikalpa ucyate /
viśeṣavacane samānādhikarane āmantritānte parataḥ pūrvam āmantritaṃ bahuvacanāntaṃ vibhāṣitam avidyamānavad bhavati /
devāḥ śaraṇyāḥ, devāḥ śaraṇyāḥ /
brāhamaṇā vaiyākaraṇāḥ, brāhmaṇāḥ vaiyākaraṇāḥ /
sāmānyavacanādhikāradeva viśeṣavacane iti siddhe viśeṣavacanagrahaṇaṃ vispaṣṭārtham /
bhuvacanam iti kim ? māṇavaka jaṭilaka /
nityam etad vidyamānavadeva //
iti vāmanakāśikāyāṃ vr̥ttau aṣṭamasya adhyāyasya prathamaḥ pādaḥ //


______________________________________________________

aṣṭamādhyāyasya dvitīyaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#904]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL