Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūrvatra asiddham || PS_8,2.1 ||


_____START JKv_8,2.1:

pūrvatra asiddham ity adhikāro 'yam ā adhyāyaparisamāpteḥ /
yad ita ūrdhvam anukramiṣyāmaḥ pūrvatra asiddham ity evaṃ tad veditavyam /
tatra yeyaṃ sapādasaptādhyāyī anukrāntā, etasyām ayaṃ pādono 'dhyāyo 'siddho bhavati /
ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra asiddho bhavati asiddhavad bhavati /
siddhakāryam na karoti ity arthaḥ /
tad etad asiddhatvavacanam ādeśalakṣaṇapratiṣedhārtham, utsargalakṣaṇabhāvārthaṃ ca /
asmā uddhara, dvā atra, dvā ānaya, asā ādityaḥ ity atra vyalopasya śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, akaḥ savarṇe dīrghaḥ (*6,1.101) iti ca na bhavati /
amuṣmai, amuṣmāt, amuṣmin iti utvasya asiddhatvāt smāyādayo bhavanti /
śuṣkikā śuṣkajaṅghā ca kṣāmimānaujaḍhattathā /
matorvattve jhalāṃ jaśtve guḍaliṇmān nidarśanam //
śuṣkikā ity atra śuṣaḥ kaḥ (*8,2.51) ity asya asiddhatvād udīcāmātaḥ sthāne yakapūrvāyāḥ (*7,3.46) ity etan na bhavati /
śuṣkajaṅghā iti na kopadhāyāḥ (*6,3.37) iti puṃvadbhāvapratiṣedho na bhavati /
kṣāmimān iti kṣāmasya apatyaṃ kṣāmiḥ, kṣāmo asya asti iti kṣāmī, kṣāmiḥ kṣāmī yasya asti iti kṣāmimān /
kṣāyo maḥ ity asya asiddhatvān mādupadhāyāś ca iti vatvaṃ na bhavati /
aujaḍhat iti vaherniṣṭhāyāmūḍhaḥ, tamākhyat iti ṇic, tadantāl luṅ, caṅi (*6,1.11) iti dvirvacane kartavye ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt tha ity etad dvirucyate /
anaglope iti pratiṣedhāt sanvadittvaṃ na asti, tena aujaḍhat iti bhavati /
aujiḍhat ity etat tu ktinnantasya uḍhiśabdasya bhavati /
guḍaliṇmān iti guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor asiddhatvāt jhayaḥ (*8,2.10) iti vatvaṃ na bhavati /

[#905]

ye 'tra ṣaṣthīnirdeśāḥ, saptamīnirdeśāḥ, pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (*1,1.49), tasminniti nirdiṣṭe pūrvasya (*1,1.60), tasmād ity uttarasya iti ca kartavye na asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti /
vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate /
tathā ca visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena na bādhyate /
apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād asiddhatvaṃ na bhavati /
tena dogdhā, dogdhum ity atra ghatvasya asiddhatvād ho ḍhaḥ (*8,2.31) iti na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL