Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
purvatra asiddham
Previous
-
Next
Click here to hide the links to concordance
pūrvatra
asiddham
||
PS
_
8
,
2
.
1
||
_____
START
JKv
_
8
,
2
.
1
:
pūrvatra
asiddham
ity
adhikāro
'
yam
ā
adhyāyaparisamāpteḥ
/
yad
ita
ūrdhvam
anukramiṣyāmaḥ
pūrvatra
asiddham
ity
evaṃ
tad
veditavyam
/
tatra
yeyaṃ
sapādasaptādhyāyī
anukrāntā
,
etasyām
ayaṃ
pādono
'
dhyāyo
'
siddho
bhavati
/
ita
uttaraṃ
ca
uttara
uttaro
yogaḥ
pūrvatra
pūrvatra
asiddho
bhavati
asiddhavad
bhavati
/
siddhakāryam
na
karoti
ity
arthaḥ
/
tad
etad
asiddhatvavacanam
ādeśalakṣaṇapratiṣedhārtham
,
utsargalakṣaṇabhāvārthaṃ
ca
/
asmā
uddhara
,
dvā
atra
,
dvā
ānaya
,
asā
ādityaḥ
ity
atra
vyalopasya
śasiddhatvāt
,
ād
guṇaḥ
(*
6
,
1
.
87
)
iti
,
akaḥ
savarṇe
dīrghaḥ
(*
6
,
1
.
101
)
iti
ca
na
bhavati
/
amuṣmai
,
amuṣmāt
,
amuṣmin
iti
utvasya
asiddhatvāt
smāyādayo
bhavanti
/
śuṣkikā
śuṣkajaṅghā
ca
kṣāmimānaujaḍhattathā
/
matorvattve
jhalāṃ
jaśtve
guḍaliṇmān
nidarśanam
//
śuṣkikā
ity
atra
śuṣaḥ
kaḥ
(*
8
,
2
.
51
)
ity
asya
asiddhatvād
udīcāmātaḥ
sthāne
yakapūrvāyāḥ
(*
7
,
3
.
46
)
ity
etan
na
bhavati
/
śuṣkajaṅghā
iti
na
kopadhāyāḥ
(*
6
,
3
.
37
)
iti
puṃvadbhāvapratiṣedho
na
bhavati
/
kṣāmimān
iti
kṣāmasya
apatyaṃ
kṣāmiḥ
,
kṣāmo
vā
asya
asti
iti
kṣāmī
,
kṣāmiḥ
kṣāmī
vā
yasya
asti
iti
kṣāmimān
/
kṣāyo
maḥ
ity
asya
asiddhatvān
mādupadhāyāś
ca
iti
vatvaṃ
na
bhavati
/
aujaḍhat
iti
vaherniṣṭhāyāmūḍhaḥ
,
tamākhyat
iti
ṇic
,
tadantāl
luṅ
,
caṅi
(*
6
,
1
.
11
)
iti
dvirvacane
kartavye
ḍhatvadhatvaṣṭutvaḍhalopānām
asiddhatvāṇ
ṇau
ca
yaḥ
ṭilopaḥ
,
tasya
sthānivadbhāvāt
tha
ity
etad
dvirucyate
/
anaglope
iti
pratiṣedhāt
sanvadittvaṃ
na
asti
,
tena
aujaḍhat
iti
bhavati
/
aujiḍhat
ity
etat
tu
ktinnantasya
uḍhiśabdasya
bhavati
/
guḍaliṇmān
iti
guḍaliho
'
sya
santi
iti
matup
,
tatra
ḍhatvajaśtvayor
asiddhatvāt
jhayaḥ
(*
8
,
2
.
10
)
iti
vatvaṃ
na
bhavati
/
[#
905
]
ye
'
tra
ṣaṣthīnirdeśāḥ
,
saptamīnirdeśāḥ
,
pañcamīnirdeśāś
ca
,
teṣāṃ
ṣaṣṭhī
sthāneyogā
(*
1
,
1
.
49
),
tasminniti
nirdiṣṭe
pūrvasya
(*
1
,
1
.
60
),
tasmād
ity
uttarasya
iti
ca
kartavye
na
asiddhatva
bhavati
,
kāryakālaṃ
hi
sañjñāparibhāṣam
iti
pūrvatvamāsāṃ
paribhāṣāṇāṃ
na
asti
iti
/
vipratiṣedhe
param
ity
eṣā
ca
paribhāṣā
yena
pūrveṇa
lakṣaṇena
saha
spardhate
,
paraṃ
lakṣaṇaṃ
tatprati
tasya
asiddhatvān
na
pravartate
/
tathā
ca
visphoryam
,
agoryam
iti
guṇaḥ
pareṇa
hali
ca
(*
8
,
2
.
77
)
iti
dīrghatvena
na
bādhyate
/
apavādasya
tu
parasya
api
utsarge
kartavye
vacanaprāmaṇyād
asiddhatvaṃ
na
bhavati
/
tena
dogdhā
,
dogdhum
ity
atra
ghatvasya
asiddhatvād
ho
ḍhaḥ
(*
8
,
2
.
31
)
iti
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL