Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nalopa sup-svara-sañjñā-tug-vidhiu kr̥ti || PS_8,2.2 ||


_____START JKv_8,2.2:

nalopaḥ pūrvatra asiddho bhavati subvidhau, svaravidhau, sajñāvidhau, tugvidhau ca kr̥ti /
vidhiśabdo 'yaṃ pratyekam abhisambadhyamānaḥ svarasañjñātukāṃ vidheyatvāt taiḥ karmaṣaṣṭhīyuktaiḥ bhāvasādhano 'bhisambadhyate /
supā tu sambandhasāmānyavacanaṣaṣṭhyantena karmasādhanaḥ /
tena supaḥ sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau subvidhiḥ iti sarvatrāsiddhatvaṃ bhavati /
subvidhau tāvat rājabhiḥ, takṣabhiḥ ity atra nalopasya asiddhatvāt ato bhisa ais (*7,1.9) iti na bhavati /
rājabhyām, takṣabhyām, rājasu, takṣasu iti supi ca (*7,3.102) iti, bahuvacane jhalyet (*7,3.103) iti dīrghatvametvaṃ ca na bhavati /
svaravidhau - rājavatī ity atra nalopasya asiddhatvāt anto 'vatyāḥ (*6,1.220) iti na bhavati /
pañcārmam, daśārmam, ity atra nalopasya asiddhatvāt arme cāvarṇaṃ dvyac tryac (*6,2.90) iti pūrvapadasya ādyudāttatvaṃ na bhavati /
pañcadaṇḍī ity atra nalopasya asiddhatvād igante dvigau iti pūrvapadaprakr̥tisvaro na bhavati /
sañjñāvidhau - pañca brāhmaṇyaḥ, daśa brāhmaṇyaḥ iti nalopasya asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti ṣaṭsañjñā bhavati, tataś ca na ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho bhavati /
tad etat prayojanaṃ kathaṃ bhavati ? yadi pratikāryaṃ sañjñāpravr̥ttiḥ ity etad darśanam /
hi jaśśasorlugarthā ṣaṭsañjñā pravr̥ttā, tayā strīpratyayapratiṣedho na kriyate iti punaḥ pravartayitavyā iti /
tugvidhau - vr̥trahabhyām, vr̥trahabhiḥ iti nalopasya asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug na bhavati /
atra kecit sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti tukaṃ prati nalopasya animittatvāt, bahiraṅgalakṣaṇena asiddhatvāt, tugvidhigrahaṇam anarthakam iti pratipannāḥ /
tat tu kriyate paribhāṣadvayasya anityatvaṃ jñāpayitum /

[#906]

kr̥ti iti kim ? vr̥trahacchatram, vr̥trahacchāyā, che ca (*6,1.73) iti tug bhavati /
atra siddhe satyārambho niyamārthaḥ, eteṣv eva nalopo asiddho bhavati, na anyatra /
tena rājīyati, rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś ca siddho bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL