Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nalopah sup-svara-sañjña-tug-vidhisu krrti
Previous
-
Next
Click here to hide the links to concordance
nalopa
ḥ
sup
-
svara
-
sañjñā
-
tug
-
vidhi
ṣ
u
kr
̥
ti
||
PS
_
8
,
2
.
2
||
_____
START
JKv
_
8
,
2
.
2
:
nalopaḥ
pūrvatra
asiddho
bhavati
subvidhau
,
svaravidhau
,
sajñāvidhau
,
tugvidhau
ca
kr̥ti
/
vidhiśabdo
'
yaṃ
pratyekam
abhisambadhyamānaḥ
svarasañjñātukāṃ
vidheyatvāt
taiḥ
karmaṣaṣṭhīyuktaiḥ
bhāvasādhano
'
bhisambadhyate
/
supā
tu
sambandhasāmānyavacanaṣaṣṭhyantena
karmasādhanaḥ
/
tena
supaḥ
sthāne
yo
vidhiḥ
,
supi
ca
parabhūte
,
sarvo
'
sau
subvidhiḥ
iti
sarvatrāsiddhatvaṃ
bhavati
/
subvidhau
tāvat
rājabhiḥ
,
takṣabhiḥ
ity
atra
nalopasya
asiddhatvāt
ato
bhisa
ais
(*
7
,
1
.
9
)
iti
na
bhavati
/
rājabhyām
,
takṣabhyām
,
rājasu
,
takṣasu
iti
supi
ca
(*
7
,
3
.
102
)
iti
,
bahuvacane
jhalyet
(*
7
,
3
.
103
)
iti
dīrghatvametvaṃ
ca
na
bhavati
/
svaravidhau
-
rājavatī
ity
atra
nalopasya
asiddhatvāt
anto
'
vatyāḥ
(*
6
,
1
.
220
)
iti
na
bhavati
/
pañcārmam
,
daśārmam
,
ity
atra
nalopasya
asiddhatvāt
arme
cāvarṇaṃ
dvyac
tryac
(*
6
,
2
.
90
)
iti
pūrvapadasya
ādyudāttatvaṃ
na
bhavati
/
pañcadaṇḍī
ity
atra
nalopasya
asiddhatvād
igante
dvigau
iti
pūrvapadaprakr̥tisvaro
na
bhavati
/
sañjñāvidhau
-
pañca
brāhmaṇyaḥ
,
daśa
brāhmaṇyaḥ
iti
nalopasya
asiddhatvāt
ṣṇāntā
ṣaṭ
(*
1
,
1
.
24
)
iti
ṣaṭsañjñā
bhavati
,
tataś
ca
na
ṣaṭsvasrādibhyaḥ
(*
4
,
1
.
10
)
iti
ṭāpaḥ
pratiṣedho
bhavati
/
tad
etat
prayojanaṃ
kathaṃ
bhavati
?
yadi
pratikāryaṃ
sañjñāpravr̥ttiḥ
ity
etad
darśanam
/
yā
hi
jaśśasorlugarthā
ṣaṭsañjñā
pravr̥ttā
,
tayā
strīpratyayapratiṣedho
na
kriyate
iti
sā
punaḥ
pravartayitavyā
iti
/
tugvidhau
-
vr̥trahabhyām
,
vr̥trahabhiḥ
iti
nalopasya
asiddhatvāt
hrasvasya
piti
kr̥ti
tuk
(*
6
,
1
.
71
)
iti
tug
na
bhavati
/
atra
kecit
sannipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
iti
tukaṃ
prati
nalopasya
animittatvāt
,
bahiraṅgalakṣaṇena
vā
asiddhatvāt
,
tugvidhigrahaṇam
anarthakam
iti
pratipannāḥ
/
tat
tu
kriyate
paribhāṣadvayasya
anityatvaṃ
jñāpayitum
/
[#
906
]
kr̥ti
iti
kim
?
vr̥trahacchatram
,
vr̥trahacchāyā
,
che
ca
(*
6
,
1
.
73
)
iti
tug
bhavati
/
atra
siddhe
satyārambho
niyamārthaḥ
,
eteṣv
eva
nalopo
asiddho
bhavati
,
na
anyatra
/
tena
rājīyati
,
rājāyate
,
rājāśvaḥ
iti
ītvam
,
dīrghatvam
,
ekadeśaś
ca
siddho
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL