Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
na mu ne
Previous
-
Next
Click here to hide the links to concordance
na
mu
ne
||
PS
_
8
,
2
.
3
||
_____
START
JKv
_
8
,
2
.
3
:
mubhāvo
nābhāve
kartavye
na
asiddho
bhavati
/
kiṃ
tarhi
?
siddha
eva
/
amunā
/
mubhāvasya
asiddhatvāt
ghilakṣaṇo
nābhāvo
na
syāt
/
kr̥te
tu
nābhāve
mubhāvasya
asiddhatvāt
,
supi
ca
(*
7
,
3
.
102
)
iti
dīrghatvaṃ
yat
prāpnoti
,
tat
sannipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
iti
na
bhavati
/
athavā
yogadvayam
idam
ubhayārthaṃ
tantreṇa
+
uccāritam
/
atha
vā
ne
parato
yat
prāpnoti
tasmin
kartavye
mubhāvo
na
asiddhaḥ
ity
eṣa
eva
atra
sūtrārthaḥ
/
ne
tu
kartavye
mubhāvasya
yat
siddhatvaṃ
tadarthāt
saṅgr̥hītam
/
tena
atra
mubhāvasya
siddhatvāt
nābhāvaś
ca
bhavati
,
dīrghatvaṃ
ca
na
bhavati
/
ekādeśasvaro
'
ntaraṅgaḥ
siddho
vaktavyaḥ
/
kiṃ
prayojanam
?
ayāyāvekādeśaśatr̥svaraikānanudāttasarvānudāttārtham
/
vr̥kṣa
idam
,
plakṣa
idam
/
atra
prātipadikāntasaptamyekavacanayor
udāttānudāttayor
ekādeśaḥ
/
sa
ekādeśasvaro
'
ntaraṅgaḥ
siddho
vaktavyaḥ
/
kiṃ
prayojanam
?
ayāyāvekādeśaśatr̥svaraikānanudattasarvānudāttārtham
/
vr̥kṣa
idam
,
plakṣa
idam
/
atra
prātipadikāntasaptamyekavacanayor
udāttānudāttayor
ekādeśaḥ
/
sa
ekādeśa
udāttena
+
udāttaḥ
(*
8
,
2
.
5
)
ity
udāttaḥ
/
tasya
?
siddhatvaṃ
vaktavyam
/
āntaryataḥ
ayādeśaḥ
udātto
yathā
syāt
/
āy
-
kumāryā
idam
/
katham
idam
udāharaṇam
yadi
udāttayaṇo
halpūrvāt
(*
6
,
1
.
174
)
ity
udāttatve
kr̥te
vibhakteḥ
āṭaś
ca
(*
6
,
1
.
90
)
ekādeśaḥ
,
tadā
bhavati
idam
udāharaṇam
/
atha
tu
kr̥te
ekādeśe
udāttayaṇo
halpūrvāt
(*
6
,
1
.
174
)
iti
svaraḥ
,
tadā
na
+
etad
asya
prayojanaṃ
bhavati
/
āv
-
vr̥kṣāvidam
/
plakṣāvidam
/
ekādeśaḥ
svaraḥ
gāṅge
'
nūpa
iti
gāṅgeśabde
ekāraḥ
ekādeśa
udāttena
+
udāttaḥ
(*
8
,
2
.
5
)
iti
udāttaḥ
/
tasya
siddhatvāt
ya
punaḥ
eṅaḥ
padāntādati
(*
6
,
1
.
109
)
iti
ekādeśaḥ
sa
ekādeśa
udāttena
+
udāttaḥ
(*
8
,
2
.
5
)
iti
,
ata
svarito
vā
'
nudātte
padādau
(*
8
,
2
.
6
)
ity
etad
bhavati
/
śatr̥svaraḥ
-
tudatī
/
nudatī
/
adupadeśāt
iti
lasārvadhātukānudattatve
kr̥te
ekādeśaḥ
,
tad
udāttasya
siddhatvāt
śaturanumo
nadyajādī
(*
6
,
1
.
173
)
antodāttāt
ity
eṣa
svaro
bhavati
/
anuma
iti
pratiṣedho
jñāpakaḥ
,
ekādeśasvaraḥ
śatr̥svare
siddhaḥ
iti
/
nahi
sanuṃkaṃ
śatrantaṃ
śatrantaṃ
kiñcid
ekādeśasvaram
antareṇa
antodāttam
asti
/
ekānanudāttaḥ
-
tudanti
/
likhanti
/
ekadeśasvarasya
siddhatvāt
tena
anudāttaṃ
padam
ekavarjam
(*
6
,
1
.
158
)
iti
varjyamānatā
bhavati
/
sarvānudāttaḥ
-
brāhmaṇās
tudanti
/
brāhmaṇāḥ
likhanti
/
ekādeśasvarasya
siddhatvāt
kr̥te
tasmin
tiṅṅatiṅaḥ
(*
8
,
1
.
27
)
iti
nighāto
bhavati
/
antaraṅga
iti
vacanād
bahiraṅgasya
asiddhatvam
eva
,
pacatīti
,
prapacatīti
/
[#
907
]
saṃyogāntalopo
rorutve
siddho
vaktavyaḥ
/
kiṃ
prayojanam
?
harivo
medinaṃ
tvā
/
harivaḥ
iti
matubantam
etat
,
tatra
chandasīraḥ
(*
8
,
2
.
15
)
iti
vattve
,
saṃyogāntasya
lope
ca
kr̥te
,
matuvaso
ru
mambuddhau
chandasi
(*
8
,
3
.
1
)
iti
rutvam
,
tasya
saṃyogāntasya
lopasya
asiddhatvāt
haśi
ca
(*
6
,
1
.
114
)
iti
utvaṃ
na
prāpnoti
/
sijlopa
ekādeśe
siddho
vaktavyaḥ
/
alāvīt
/
apāvīt
/
iṭa
īṭi
(*
8
,
2
.
29
)
iti
sijlopasya
siddhatvāt
savarṇadīrghatva
bhavati
/
niṣṭhādeśaḥ
ṣatvasvarapratyayeḍvidhiṣu
siddḥ
vaktavyaḥ
/
vr̥kṇaḥ
/
vr̥kṇavān
/
niṣṭhādeśasya
siddhatvāt
jhali
iti
ṣatvaṃ
na
bhavati
/
kutvaṃ
tu
prati
asiddha
eva
iti
tad
bhavati
/
svarapratyayavidhīḍvidhiṣu
kṣībaśabda
udāhriyate
/
tatra
ca
nipātanam
anekadhā
samāśrīyate
/
yadā
kṣīber
niṣṭhāyām
iṭi
kr̥te
itśabdalopo
nipātyate
,
tadā
kṣībaḥ
iti
sañjñāyām
itśabdalopasya
asiddhatvāt
niṣṭhā
ca
dvyajanāt
(*
6
,
1
.
205
)
ity
eṣa
svaro
na
prāpnoti
,
kṣībena
tarati
kṣībikaḥ
iti
dvyajalakṣaṇaṣṭhan
na
prapnoti
/
yadā
tu
takāralopo
nipātyate
,
tadā
tasya
asiddhatvāt
iḍāgamaḥ
prāpnoti
/
plutavikārastugvidhau
che
siddho
vaktavyaḥ
/
agnā3icchatram
/
paṭā3ucchatram
/
plutavikārasya
asiddhatvat
che
ca
(*
6
,
1
.
73
)
iti
hrasvalakṣaṇo
nityas
tug
na
prāpnoti
/
ścutvaṃ
dhuṭi
siddhaṃ
vaktavyam
/
ścyutir
kṣaraṇe
ity
ayaṃ
dhātuḥ
sakārādiḥ
paṭhyate
,
tasya
ścutvasya
asiddhatvāt
aṭ
ścyotati
,
raṭ
ścyotati
iti
ḍaḥ
si
ḍhuṭ
(*
8
,
3
.
21
)
iti
prāpnoti
/
aṭati
iti
aḍ
,
raṭati
iti
raḍ
,
kvibanto
'
yam
/
kimarthaṃ
punaḥ
sakārādiḥ
paṭhyate
?
iha
madhu
ścyotati
iti
madhuścyut
,
kvibantaḥ
,
madhuścyutam
ācaṣṭe
iti
ṇic
,
madhuścyayati
,
madhuścyayateḥ
punaḥ
kvipi
kr̥te
saṃyogāditvāt
salopaḥ
,
saṃyogāntatvād
yalopaḥ
,
cakārasya
kutvam
,
madhug
iti
siddham
/
[#
908
]
śakārādau
punar
etasmin
saṃyogāntalopena
yakāracakārayoḥ
luptayoḥ
śakārasya
ṣatve
sati
madhuḍ
iti
syāt
/
abhyāsajaśtvacartve
etvatukoḥ
siddhe
vaktavye
/
babhaṇatuḥ
/
babhaṇuḥ
/
abhyāsajaśtvasyāsiddhatvāt
anādeśādeḥ
iti
etvaṃ
prāpnoti
/
chideḥ
vicicchitsati
,
uccheḥ
ucicchiṣati
iti
abhyāsādeśasya
asiddhatvāt
che
ca
(*
6
,
1
.
73
)
iti
tuk
na
prāpnoti
/
dvirvacane
parasavarnavaṃ
siddhaṃ
vaktavyam
/
saym̐
ym̐
yantā
,
savm̐
vm̐
,
vatsaraḥ
,
yalm̐
lm̐
,
lokam
,
talm̐
lm̐
lokam
iti
parasavarṇasyāsiddhatvād
yaraḥ
iti
dvirvacanaṃ
na
syāt
/
padādhikāraścel
latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni
siddhāni
vaktavyāni
/
latvam
-
galo
halaḥ
,
garo
garaḥ
/
ghatvam
-
drogdhā
drogdhā
/
ḍhatvam
-
droḍhā
droḍhā
/
natvam
-
nunno
nunnaḥ
,
nutto
nuttaḥ
/
rutvam
-
abhino
'
bhinaḥ
,
abhinadabhinat
/
ṣatvam
-
mātuḥṣvasā
mātuḥṣvasā
,
mātuḥsvasā
matuḥsvasā
/
pituḥṣvasā
pituḥṣvasā
,
pituḥsvasā
pituḥsvasā
/
ṇatvam
-
māṣavāpāṇi
māṣavāpāṇi
,
māṣavāpāni
māśavāpāni
/
anunāsikam
-
vāṅnayanaṃ
bāṅnayanam
,
vāgnayanaṃ
vāgnayanam
/
chatvam
-
vakcchayanaṃ
vākcchayanam
,
vākśayanaṃ
vākśayanam
/
latvādīnāṃ
vikalpitānām
asiddhatvāt
kr̥te
dvirvacane
satyupariṣṭad
vikalpe
siti
garo
galaḥ
,
galo
garaḥ
ity
evaṃ
rūpam
api
dviruktaṃ
syāt
/
tad
etat
sarvaṃ
na
mu
ne
iti
yogavibhāgena
sādhyate
/
na
ity
etāvadaniṣṭe
viṣaye
pūrvatra
asiddhasya
pratiṣedhārtham
/
tato
mu
ne
iti
/
nety
etad
anuvartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL