Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
udatta-svaritayor yanah svarito 'nudattasya
Previous
-
Next
Click here to hide the links to concordance
udātta
-
svaritayor
ya
ṇ
a
ḥ
svarito
'
nudāttasya
||
PS
_
8
,
2
.
4
||
_____
START
JKv
_
8
,
2
.
4
:
udāttayaṇaḥ
svaritayaṇaś
ca
parasya
anudāttasya
svaritaḥ
ādeśo
bhavati
/
udāttayaṇaḥ
-
kumāryau
/
kumāryaḥ
/
udāttanivr̥ttisvareṇa
ayam
īkāraḥ
udāttaḥ
,
tasya
sthāne
yaṇādeśaḥ
sa
udāttayaṇ
,
tasmāt
parasya
anudāttasya
svaritaḥ
ādeśo
bhavati
/
svaritayaṇaḥ
-
sakr̥llvyāśā
/
khalapvyāśā
/
sakr̥llūḥ
,
khalapūḥ
iti
kr̥tsvareṇa
antodātau
,
tayoḥ
roḥ
supi
(*
8
,
3
.
16
)
iti
yaṇādeśaḥ
,
sa
udāttayaṇ
,
tataḥ
parasya
saptamyekavacanasya
svaritatvam
,
tasya
yaṇādeśaḥ
svaritayaṇ
,
tasmāt
svaritayaṇaḥ
parasya
āśāśabdākārasya
anudāttasya
svarito
bhavati
/
nanu
ca
saptamyekavacanasya
yadudāttayaṇaḥ
iti
svaritatvam
,
tadasiddhaṃ
yaṇādeśe
,
tat
kathamayaṃ
svaritayaṇ
bhavati
?
āśrayāt
siddhatvaṃ
bhaviṣyati
/
[#
909
]
yadi
evam
,
udāttād
anudāttasya
svaritaḥ
(*
8
,
4
.
66
)
ity
etasya
api
āśrayāt
siddhatvaṃ
prāpnoti
,
tataś
ca
dadhyaśā
ity
atra
api
svaritaḥ
syāt
?
tasmād
ayam
eva
yaṇsvaro
yaṇādeśe
siddho
vaktavyaḥ
/
kecit
tu
bruvate
,
udāttāt
svaritayaṇo
'
pi
parasya
anudāttasya
svaritatvaṃ
dr̥śyate
/
tathā
ca
taittirīyake
śākhāntare
paṭhyate
-
yāste
viśvāḥ
samidhaḥ
santyagne
iti
/
agne
ity
ayam
akāraḥ
svaritaḥ
paṭhyate
/
tathā
brāhmaṇe
'
pi
dadhyāśayati
ity
ākāraḥ
svaritaḥ
paṭhyate
iti
/
yathā
tu
vārtikaṃ
bhāśyaṃ
ca
,
tathā
udāttāt
svaritayaṇaḥ
parasya
anudāttasya
anena
svaritatvaṃ
na
bhavati
iti
sthitam
/
tathā
ca
bhāṣye
svaritayaṇgrahaṇam
idaṃ
pratyākhyāyate
/
sakr̥llvyāśā
ity
evam
ādau
udāttayaṇaḥ
ity
eva
svaritasya
siddhatvāt
/
svaritayaṇvyavadhānam
avyavadhānam
eva
,
svarividhau
vyañjanam
avidyamānavat
iti
/
tat
tu
kriyate
,
pūrvasmād
api
vidhau
sthānivadbhāvāt
vyavadhānam
asti
,
svaradīrghayalopeṣu
ca
lopājādeśasya
sthānivadbhāvaḥ
pratiṣidhyate
iti
/
udāttasvaritayoḥ
iti
kim
?
vaidī
āśā
vaidyāśā
/
śārṅgaravyāśā
/
anudāttayaṇādeśo
'
yam
/
anudāttasya
iti
kim
?
kumāryatra
/
kiśoryatra
/
atra
ity
ayam
ādyudātto
litsvareṇa
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL