Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
svarito va 'nudatte padadau
Previous
-
Next
Click here to hide the links to concordance
svarito
vā
'
nudātte
padādau
||
PS
_
8
,
2
.
6
||
_____
START
JKv
_
8
,
2
.
6
:
anudātte
padādau
udāttena
saha
ya
ekādeśaḥ
sa
svarito
vā
bhavati
udātto
vā
/
su
utthitaḥ
-
sūtthitaḥ
,
sūtthitaḥ
/
vi
īkṣate
-
vīkṣate
,
vīkṣate
/
vasukaḥ
asi
-
vasuko
'
si
,
vasuko
'
si
/
sūtthitaḥ
iti
suśabdaḥ
suḥ
pūjāyām
(*
1
,
4
.
94
)
iti
karmapravacanīyaḥ
,
tasya
prāditvāt
samāse
sati
avyayapūrvaprakr̥tisvaratvena
ādyudāttaḥ
,
śeṣam
anudāttam
iti
ca
anudātte
padādau
ekādeśo
bhavati
/
vīkṣate
,
vasuko
'
si
ity
atra
api
tiṅṅ
atiṅaḥ
(*
8
,
1
.
28
)
iti
nighāte
kr̥te
'
nudātte
padādāv
ekādeśaḥ
/
[#
910
]
svaritagrahaṇam
vispaṣṭārtham
/
udātte
hi
vikalpite
tasminnasatyāntaryata
eva
svarito
bhaviṣyati
iti
/
anudātte
iti
kim
?
devadatto
'
tra
/
padādau
iti
kim
?
vr̥kṣau
/
vr̥kṣāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL