Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svarito 'nudātte padādau || PS_8,2.6 ||


_____START JKv_8,2.6:

anudātte padādau udāttena saha ya ekādeśaḥ sa svarito bhavati udātto /
su utthitaḥ - sūtthitaḥ, sūtthitaḥ /
vi īkṣate - vīkṣate, vīkṣate /
vasukaḥ asi - vasuko 'si, vasuko 'si /
sūtthitaḥ iti suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, tasya prāditvāt samāse sati avyayapūrvaprakr̥tisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau ekādeśo bhavati /
vīkṣate, vasuko 'si ity atra api tiṅṅ atiṅaḥ (*8,1.28) iti nighāte kr̥te 'nudātte padādāv ekādeśaḥ /

[#910]

svaritagrahaṇam vispaṣṭārtham /
udātte hi vikalpite tasminnasatyāntaryata eva svarito bhaviṣyati iti /
anudātte iti kim ? devadatto 'tra /
padādau iti kim ? vr̥kṣau /
vr̥kṣāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL