Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nalopah pratipadikantasya
Previous
-
Next
Click here to hide the links to concordance
nalopa
ḥ
prātipadikāntasya
||
PS
_
8
,
2
.
7
||
_____
START
JKv
_
8
,
2
.
7
:
padasya
iti
vartate
/
prātipadikasya
padasya
yo
'
ntyo
nakāraḥ
tasya
lopo
bhavati
/
rājā
/
rājabhyām
/
rājabhiḥ
/
rājatā
/
rājataraḥ
/
rājatamaḥ
/
prātipadikagrahaṇaṃ
kim
?
ahannahim
/
antagrahaṇaṃ
kim
?
rājānau
/
rājānaḥ
/
prātipadikagrahaṇam
asamastam
eva
supāṃ
suluk
iti
ṣaṣṭhyā
lukā
nirdiṣṭam
/
ahno
nalopapratiṣedho
vaktavyaḥ
/
ahaḥ
/
ahobhyām
/
ahobhiḥ
/
ro
'
supi
(*
8
,
2
.
69
),
ahan
(*
7
,
2
.
68
)
iti
repharutvayor
asiddhatvāt
nalopaḥ
prāpnoti
,
sāvakāśaṃ
tadubhayaṃ
sambuddhau
,
he
'
haḥ
,
he
dīrghāto
nidāgheti
?
tatra
samādhimāhuḥ
/
ahan
iti
ruvidhau
yad
upādīyate
prathamaikavacanāntam
akr̥tanalopaṃ
tad
āvartyate
,
tatra
ekayā
āvr̥ttyā
tad
evaṃ
rūpaṃ
nalopābhāvārtham
anvākhyāyate
,
dvitīyayāpi
tasya
ruḥ
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL