Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
na ni-sambuddhyoh
Previous
-
Next
Click here to hide the links to concordance
na
ṅ
i-
sambuddhyo
ḥ
||
PS
_
8
,
2
.
8
||
_____
START
JKv
_
8
,
2
.
8
:
ṅau
parataḥ
sambuddhau
ca
nakāralopo
na
bhavati
/
ārdre
carman
/
lohite
carman
/
supāṃ
luk
iti
ṅerluk
/
sambuddhau
-
he
rājan
/
he
takṣan
/
etasmād
eva
nalopapratiṣedhavacanāt
apratyayaḥ
iti
pratyayalakṣaṇena
prātipadikasañjñā
na
pratiṣidhyate
iti
jñāpyate
,
bhasañjñā
ca
na
bhavati
iti
/
tathā
ca
rājñaḥ
puruṣaḥ
rājapuruṣaḥ
ity
atra
nalopaś
ca
bhavati
,
allopaś
ca
na
bhavati
/
ṅāvuttarapade
pratiṣedhasya
pratiṣedho
vaktavyaḥ
/
carmaṇi
tilā
asya
carmatilaḥ
/
he
rājan
vr̥ndāraka
ity
atra
samudāyārthasambodhanam
,
na
pūrvapadārthasambodhanaṃ
pratīyate
iti
sambuddhyantaṃ
pūrvapadaṃ
na
+
eva
samasyate
/
vā
napuṃsakānām
iti
vaktavyam
/
he
carman
,
he
carma
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
911
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL