Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na i-sambuddhyo || PS_8,2.8 ||


_____START JKv_8,2.8:

ṅau parataḥ sambuddhau ca nakāralopo na bhavati /
ārdre carman /
lohite carman /
supāṃ luk iti ṅerluk /
sambuddhau - he rājan /
he takṣan /
etasmād eva nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā ca na bhavati iti /
tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ ity atra nalopaś ca bhavati, allopaś ca na bhavati /
ṅāvuttarapade pratiṣedhasya pratiṣedho vaktavyaḥ /
carmaṇi tilā asya carmatilaḥ /
he rājan vr̥ndāraka ity atra samudāyārthasambodhanam, na pūrvapadārthasambodhanaṃ pratīyate iti sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /
napuṃsakānām iti vaktavyam /
he carman, he carma //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#911]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL