Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

m-ād-upadhāyāś ca mator vo 'yava-ādibhya || PS_8,2.9 ||


_____START JKv_8,2.9:

matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate /
makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati /
makārāntāt makāropadhāt avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na bhavati /
makārāntāt tāvat kiṃvān /
śaṃvān /
makāropadhāt - śamīvān /
dāḍimīvān /
avarṇāntāt - vr̥kṣavān /
plakṣavān /
khaṭvāvān /
mālāvān /
avarṇopadhāt - payasvān /
yaśasvān /
bhāsvān /
mādupadhāyāś ca iti kim ? agnimāt /
vāyumān /
ayavādibhyaḥ iti kim ? yavamān /
dalmimān /
ūrmimān /
yava /
dalmi /
ūrmi /
bhūmi /
kr̥mi /
kruñcā /
vaśā /
drākṣā /
eteṣāṃ mādupadhāyāś ca /
iti prāpnoti /
dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti /
harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti /
ikṣu, madhu, druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti /
ākr̥tigaṇaś ca yavādiḥ /
akr̥tavattvo matub yavādiṣu draṣṭavyaḥ /
yasya sati nimitte matupo vattvaṃ na dr̥śyate sa yavādiṣu draṣṭavyaḥ iha nr̥mataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya matupo vattvaṃ na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL