Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
m-ad-upadhayas ca mator vo 'yava-adibhyah
Previous
-
Next
Click here to hide the links to concordance
m
-
ād
-
upadhāyāś
ca
mator
vo
'
yava
-
ādibhya
ḥ
||
PS
_
8
,
2
.
9
||
_____
START
JKv
_
8
,
2
.
9
:
matoḥ
iha
kāryitvena
upādānāt
sāmarthyalabdhaṃ
prātipadikaṃ
tat
māt
iti
makārāvarṇābhyāṃ
viśiṣyate
/
makārāvarṇaviśiṣṭayā
ca
upadhayā
ity
ayam
artho
bhavati
/
makārāntāt
makāropadhāt
avarṇāntād
avarṇopadhāt
ca
uttarasya
matoḥ
vaḥ
ity
ayam
ādeśo
bhavati
,
yavādibhyas
tu
parato
na
bhavati
/
makārāntāt
tāvat
kiṃvān
/
śaṃvān
/
makāropadhāt
-
śamīvān
/
dāḍimīvān
/
avarṇāntāt
-
vr̥kṣavān
/
plakṣavān
/
khaṭvāvān
/
mālāvān
/
avarṇopadhāt
-
payasvān
/
yaśasvān
/
bhāsvān
/
mādupadhāyāś
ca
iti
kim
?
agnimāt
/
vāyumān
/
ayavādibhyaḥ
iti
kim
?
yavamān
/
dalmimān
/
ūrmimān
/
yava
/
dalmi
/
ūrmi
/
bhūmi
/
kr̥mi
/
kruñcā
/
vaśā
/
drākṣā
/
eteṣāṃ
mādupadhāyāś
ca
/
iti
prāpnoti
/
dhraji
,
dhvaji
,
sañji
ity
eteṣāṃ
chandasīraḥ
(*
8
,
2
.
15
)
iti
/
harit
,
kakut
,
garut
ity
eteṣāṃ
jhayaḥ
(*
8
,
2
.
10
)
iti
/
ikṣu
,
madhu
,
druma
,
maṇḍa
,
dhūma
ity
eteṣāṃ
sañjñāyām
(*
8
,
2
.
11
)
iti
/
ākr̥tigaṇaś
ca
yavādiḥ
/
akr̥tavattvo
matub
yavādiṣu
draṣṭavyaḥ
/
yasya
sati
nimitte
matupo
vattvaṃ
na
dr̥śyate
sa
yavādiṣu
draṣṭavyaḥ
iha
nr̥mataḥ
idaṃ
nārmatam
iti
bahiraṅgalakṣaṇatvāt
avarṇopadhasya
matupo
vattvaṃ
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL