Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
asandivad-asthivac-cakrivat-kaksivad-rumanvac-carmanvati
Previous
-
Next
Click here to hide the links to concordance
āsandīvad
-
a
ṣṭ
hīvac-
cakrīvat
-
kak
ṣ
īvad-
ruma
ṇ
vac-
carma
ṇ
vatī
||
PS
_
8
,
2
.
12
||
_____
START
JKv
_
8
,
2
.
12
:
āsandīvat
aṣṭhīvat
cakrīvat
kakṣīvat
carmaṇvatī
ity
etāni
sañjñāyāṃ
nipātyante
/
vattvaṃ
pūrveṇa
+
eva
siddham
,
ādeśāthāni
nipātanāni
/
āsandīvat
iti
āsanaśabdasya
āsandībhāvo
nipātyate
/
āsandīvān
grāmaḥ
/
āsandīvadahisthalam
/
āsanavān
ity
eva
anyatra
/
apare
tu
āhuḥ
,
āsandīśabdo
'
pi
prakr̥tyantaram
eva
asti
,
tathā
coktam
,
audumbarī
rājāsandī
bhavati
iti
/
tasya
sañjñāyām
(*
8
,
2
.
11
)
iti
vattvena
siddham
/
āsandīvat
ity
eta
prapañcārtham
iha
paṭhyate
/
aṣṭhīvat
iti
asthno
'
ṣṭhībhāvaḥ
/
aṣṭhīvān
iti
śarīraikadeśasañjñā
/
asthimān
ity
eva
anyatra
/
cakrīvat
iti
cakraśabdasya
cakrībhāvo
nipātyate
/
cakrīvān
rājā
/
cakravān
ity
eva
anyatra
/
cakrīvanti
sado
havirdhānāni
bhavanti
ity
etat
tu
chāndasatvād
anugantavyam
/
kakṣīvat
iti
kakṣyāyāḥ
samprasāraṇaṃ
nipātyate
/
kakṣīvān
nāma
r̥ṣiḥ
/
kakṣyāvān
ity
eva
anyatra
/
rumaṇvat
iti
lavaṇaśabdasya
rumaṇbhāvo
nipātyate
/
lavaṇavān
ity
eva
anyatra
/
apare
tu
āhuḥ
,
ruman
iti
prakr̥tyantaram
asti
,
tasya
etan
nipātanaṃ
nakāralopābhāvārtham
,
ṇatvārthaṃ
ca
/
mator
vā
nuḍartham
iti
/
carmaṇvatī
iti
carmaṇo
nalopābhāvo
ṇatvaṃ
ca
nipātyate
/
mator
vā
nuḍāgamaḥ
/
carmaṇvatī
nāma
nadī
/
carmavatī
ity
eva
anyatra
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL