Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
krrpo ro lah
Previous
-
Next
Click here to hide the links to concordance
kr
̥
po
ro
la
ḥ
||
PS
_
8
,
2
.
18
||
_____
START
JKv
_
8
,
2
.
18
:
kr̥peḥ
dhātoḥ
rephasya
lakārādeśo
bhavati
/
raḥ
iti
śrutisāmānyam
upādīyate
/
tena
yaḥ
kevalo
repho
,
yaś
ca
r̥kārasthaḥ
,
tayor
dvayor
api
grahaṇam
/
laḥ
ity
api
sāmanyam
eva
/
tato
'
yaṃ
kevalasya
rephasya
sthāne
lakārādeśo
vidhīyate
/
r̥kārasya
apy
ekadeśavikāradvāreṇa
lr̥kāraḥ
,
evaṃ
ca
luṭi
ca
klr̥paḥ
(*
1
,
3
.
93
)
ity
evam
ādayo
nirdeśā
upapadyante
/
kalptā
/
kalptārau
/
kalptāraḥ
/
ciklr̥psati
/
klr̥ptaḥ
/
klr̥ptavān
/
kr̥pā
ity
etat
r̥peḥ
samprasāraṇam
ca
iti
bhidādiṣu
pāṭhād
bhavati
/
tasya
hi
kr̥tasamprasāraṇasya
lākṣaṇikatvāt
iha
kr̥paḥ
iti
grahaṇaṃ
na
asti
/
kr̥paṇakr̥pīṭakrapūrādayo
'
pi
kraper
eva
draṣṭavyāḥ
/
uṇādayo
bahulam
(*
3
,
3
.
1
)
iti
vā
kr̥pereva
latvābhāvaḥ
/
[#
914
]
vālamūlalaghvasurālam
aṅgulīnāṃ
vā
ro
lamāpadyata
iti
vaktavyam
/
vālaḥ
,
vāraḥ
/
mūlam
,
mūram
/
laghu
,
raghu
/
asuraḥ
,
asulaḥ
/
alam
,
aram
/
aṅguliḥ
,
aṅguriḥ
/
kapilakādīnāṃ
sañjñāchandasor
vā
ro
lamāpadyata
iti
vaktavyam
/
kapirakaḥ
,
kapilakaḥ
/
tilpilīkam
,
tirpirīkam
/
lomāni
,
romāṇi
/
pāṃśuram
,
pāṃśulam
/
karma
,
kalma
/
śukraḥ
,
śuklaḥ
/
ralayor
ekatvasmaraṇam
iti
kecit
/
kim
idam
ekatvasmaraṇamiti
?
samānaviṣayatvam
eva
tayoḥ
smaryate
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL