Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
upasargaya ayatau
Previous
-
Next
Click here to hide the links to concordance
upasargaya
ayatau
||
PS
_
8
,
2
.
19
||
_____
START
JKv
_
8
,
2
.
19
:
ayatau
parataḥ
upasargasya
yo
rephaḥ
tasya
lakāraḥ
ādeśo
bhavati
/
plāyate
/
palāyate
/
atra
ca
yo
'
yam
ekādeśaḥ
,
tasya
sthānivadbhāvād
ayateḥ
upasargasya
ca
vibhāge
sati
,
yadi
ayatigrahaṇaṃ
rephasya
viśeṣaṇam
,
tadā
yena
na
avyavadhānaṃ
tena
vyavahite
'
pi
vacanaprāmāṇyāt
iti
ekena
varṇena
vyavadhāne
'
pi
latvaṃ
bhavati
/
tathā
ca
palyayate
ity
atra
api
bhavati
/
upasargaviśeṣaṇe
tu
ayatigrahaṇe
siddham
eva
+
etat
sarvam
,
prater
api
tu
vyavahite
'
pi
prāpnoti
/
tatra
keṣāṃcid
darśanaṃ
bhavitavyam
eva
platyayate
iti
/
prathamapakṣadarśanābhiniṣṭāstu
pratyayate
ity
eva
bhavati
iti
manyante
/
apare
tu
pratiśabdopasr̥ṣṭasya
ayateḥ
prayogam
eva
na
+
icchanti
/
nis
dus
ity
etayos
tu
rutvasya
asiddhatvāl
latvena
na
+
eva
bhavitabyam
/
nirayaṇam
/
durayaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL