Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aci vibhāā || PS_8,2.21 ||


_____START JKv_8,2.21:

ajādau pratyaye parato gro rephasya vibhāṣā lakārādeśo bhavati /
nigirati, nigilati /
nigaraṇam, nigalanam /
nigārakaḥ, nigālakaḥ /
iyaṃ tu vyavasthitavibhāṣā /
tena galaḥ iti prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na bhavati /
nigāryate,

[#915]

nigālyate iti ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /
pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti /
antaraṅgatvād kr̥te latvavikalpe ṇilopo bhaviṣyati /
girau, giraḥ ity atra dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānam iti latvaṃ na bhavati /
giratir latvavidhāv adhikr̥taḥ, gr̥ṇāter etad rūpam //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL