Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
aci vibhasa
Previous
-
Next
Click here to hide the links to concordance
aci
vibhā
ṣ
ā
||
PS
_
8
,
2
.
21
||
_____
START
JKv
_
8
,
2
.
21
:
ajādau
pratyaye
parato
gro
rephasya
vibhāṣā
lakārādeśo
bhavati
/
nigirati
,
nigilati
/
nigaraṇam
,
nigalanam
/
nigārakaḥ
,
nigālakaḥ
/
iyaṃ
tu
vyavasthitavibhāṣā
/
tena
galaḥ
iti
prāṇyaṅge
nityaṃ
latvaṃ
bhavati
,
garaḥ
iti
viṣe
nityaṃ
na
bhavati
/
nigāryate
,
[#
915
]
nigālyate
iti
ṇilopasya
sthānivadbhāvāt
aci
vibhāṣā
iti
latvavikalpaḥ
/
pūrvatra
asiddhe
na
sthānivat
iti
etad
api
sāpavādam
eva
,
tasya
doṣaḥ
saṃyogādilopalatvaṇatveṣu
iti
/
antaraṅgatvād
vā
kr̥te
latvavikalpe
ṇilopo
bhaviṣyati
/
girau
,
giraḥ
ity
atra
dhātoḥ
svarūpagrahaṇe
tatpratyaye
kāryavijñānam
iti
latvaṃ
na
bhavati
/
giratir
vā
latvavidhāv
adhikr̥taḥ
,
gr̥ṇāter
etad
rūpam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL