Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
rat sasya
Previous
-
Next
Click here to hide the links to concordance
rāt
sasya
||
PS
_
8
,
2
.
24
||
_____
START
JKv
_
8
,
2
.
24
:
saṃyogāntapadasya
yo
rephaḥ
tasmād
uttarasya
antasya
sakārasya
lopo
bhavati
/
gobhirakṣāḥ
/
pratyañcamatsāḥ
/
kṣarateḥ
tsarateś
ca
luṅi
sicaḥ
chāndasatvād
īḍabhāvaḥ
bahulaṃ
chandasi
(*
7
,
3
.
97
)
iti
vacanāt
/
dīrghe
sati
rūpam
etat
/
mātuḥ
,
pituḥ
iti
r̥ta
ut
(*
6
,
1
.
111
)
iti
uttve
kr̥te
raparatve
ca
sati
rāt
sasya
iti
salopaḥ
/
siddhe
satyārambho
niyamārthaḥ
,
rāt
sasya
eva
lopo
bhavati
,
na
anyasya
iti
/
ūrjeḥ
kvip
-
ūrk
/
mr̥jeḥ
laṅi
-
amārṭ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL