Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
dhi ca
Previous
-
Next
Click here to hide the links to concordance
dhi
ca
||
PS
_
8
,
2
.
25
||
_____
START
JKv
_
8
,
2
.
25
:
dhakārādau
pratyaye
parataḥ
sakārasya
lopo
bhavati
/
alavidhvam
,
alaviḍhvam
/
apavidhvam
,
apaviḍhvam
/
yadyatra
sakāralopo
na
syāt
,
sicaḥ
ṣatve
jaśtve
ca
vibhāṣeṭaḥ
(*
8
,
3
.
79
)
iti
mūrdhanyābhāvapakṣe
'
pi
na
dhakāraḥ
śrūyeta
/
itaḥ
prabhr̥ti
sicaḥ
sakārasya
lopa
iṣyate
/
iha
na
bhavati
,
cakāddhi
palitaṃ
śiraḥ
iti
/
tathā
payo
dhāvati
ity
evam
ādāv
api
na
bhavati
/
sagdhiḥ
,
babdhām
iti
chāndaso
varṇa
lopaḥ
/
bhāṣyakārastvāha
,
cakādhi
ity
eva
bhavitavyam
iti
/
tena
payo
dhāvati
ity
evam
ādau
yatnānataramāstheyam
/
[#
916
]
dhi
sakāre
sico
lopaścakāddhīti
prayojanam
/
āśādhvaṃ
tu
kathaṃ
jaśtvaṃ
sakārasya
bhaviṣyati
//
sarvam
evaṃ
prasiddhaṃ
syāc
chru
tiścāpi
na
bhidyate
/
luṅaścāpi
na
murdhanye
grahaṇaṃ
seṭi
duṣyati
//
ghasibhasor
na
sidhyeta
tasmāt
sijgrahaṇaṃ
na
tat
/
chāndaso
varṇalopo
vā
yatheṣkartāramadhvare
//
niṣkartāramadhvarasya
ity
evaṃ
prāpte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL