Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
jhalo jhali
Previous
-
Next
Click here to hide the links to concordance
jhalo
jhali
||
PS
_
8
,
2
.
26
||
_____
START
JKv
_
8
,
2
.
26
:
jhalaḥ
uttarasya
sakārasya
jhali
parato
lopo
bhavati
abhitta
/
abhitthāḥ
/
acchitta
/
acchitthāḥ
/
avāttām
,
avātta
ity
atra
vā
sicaḥ
sakāralopasya
asiddhatvāt
saḥ
syārdhadhātuke
(*
7
,
4
.
49
)
iti
sakārasya
takāraḥ
/
jhalaḥ
iti
kim
?
amaṃsta
/
amaṃsthāḥ
/
jhali
iti
kim
?
abhitsātām
/
abhitsata
/
ayam
api
sica
eva
lopaḥ
,
tena
+
iha
na
bhavati
,
somasut
stotā
,
dr̥ṣtsthānam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL