Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jhalo jhali || PS_8,2.26 ||


_____START JKv_8,2.26:

jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta /
abhitthāḥ /
acchitta /
acchitthāḥ /
avāttām, avātta ity atra sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /
jhalaḥ iti kim ? amaṃsta /
amaṃsthāḥ /
jhali iti kim ? abhitsātām /
abhitsata /
ayam api sica eva lopaḥ, tena+iha na bhavati, somasut stotā, dr̥ṣtsthānam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL