Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
s-koh samyoga-adyor ante ca
Previous
-
Next
Click here to hide the links to concordance
s
-
ko
ḥ
sa
ṃ
yoga-
ādyor
ante
ca
||
PS
_
8
,
2
.
29
||
_____
START
JKv
_
8
,
2
.
29
:
padasya
ante
yaḥ
saṃyogaḥ
,
jhali
parato
vā
yaḥ
saṃyogaḥ
,
tadādyoḥ
sakārakakārayor
lopo
bhavati
/
lasjeḥ
lagnaḥ
/
lagnavān
/
sādhulak
/
masjeḥ
-
magnaḥ
/
kakārasya
-
takṣeḥ
taṭ
/
taṣṭaḥ
/
taṣṭavān
/
kāṣṭhatat
/
jhali
saṅīti
vaktavyam
/
kim
idaṃ
siṅi
iti
?
sanaḥ
saprabhr̥ti
mahiṅo
ṅakāreṇa
pratyāhāraḥ
/
iha
mā
bhūt
,
kaṣṭhaśakṣthātā
iti
/
thakāre
jhali
kakārasya
saṃyogāder
lopaḥ
prāpnoti
/
tad
atra
śakeḥ
kvibantasya
prayoga
eva
na
asti
ity
āha
kāṣṭhaśageva
na
asti
,
kuto
'
yaṃ
kāṣṭhaśaki
tiṣṭhet
iti
/
vāsyartham
,
kākvartham
ity
atra
api
bahiraṅgalakṣaṇasya
yaṇādeśasya
asiddhatvāt
saṃyogādilopo
na
bhavati
/
skoḥ
iti
kim
?
narnarti
/
varvarti
/
saṃyogādyoḥ
iti
kim
?
payaḥśak
/
ante
ca
iti
kim
?
takṣitaḥ
/
takṣakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL