Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

co ku || PS_8,2.30 ||


_____START JKv_8,2.30:

cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca /
paktā /
paktum /
paktavyam /
odanapak /
vaktā /
vaktum /
vaktavyam /
vāk /
kruñcā ity atra siṅi iti vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ ca iti nipātanād /
nakāropadho dhāturayaṃ repharahitaśca kruñca kauṭilyālpībhāvayoḥ iti paṭhyate /
nakāralope hi nikucitiḥ iti dr̥śyate /
yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś ca iti nipātyate /
tatra anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL