Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
coh kuh
Previous
-
Next
Click here to hide the links to concordance
co
ḥ
ku
ḥ
||
PS
_
8
,
2
.
30
||
_____
START
JKv
_
8
,
2
.
30
:
cavargasya
kavargādeśo
bhavati
jhali
parataḥ
,
padānte
ca
/
paktā
/
paktum
/
paktavyam
/
odanapak
/
vaktā
/
vaktum
/
vaktavyam
/
vāk
/
kruñcā
ity
atra
siṅi
iti
vacanād
ñakārasya
cakāre
jhali
kutvaṃ
na
bhavati
,
yujikruñcāṃ
ca
iti
nipātanād
vā
/
nakāropadho
vā
dhāturayaṃ
repharahitaśca
kruñca
kauṭilyālpībhāvayoḥ
iti
paṭhyate
/
nakāralope
hi
nikucitiḥ
iti
dr̥śyate
/
yujikruñcāṃ
ca
iti
tasyaiva
repho
'
dhiko
nakārasya
lopābhāvaś
ca
iti
nipātyate
/
tatra
anusvārasya
parasavarṇasya
ca
asiddhatvāt
ñakāra
eva
na
asti
iti
kutvaṃ
na
bhaviṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL