Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dāder dhātor gha || PS_8,2.32 ||


_____START JKv_8,2.32:

dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca /
dagdhā /
dagdhum /
dagdhavyam /
kāṣṭhadhak /
dogdhā /
dogdhum /
dogdhavyam /
godhuk /
dādeḥ iti kim ? leḍhā /
leḍhum /
leḍhavyam /
guḍaliṭ /
dhātoḥ iti dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas tad avayavasya hakārasya iti /

[#918]

kiṃ kr̥taṃ bhavati ? adhok ity atra api ghakāraḥ siddho bhavati /
kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt /
atha dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /
tathā ca dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭ ity atra api na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL