Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
dader dhator ghah
Previous
-
Next
Click here to hide the links to concordance
dāder
dhātor
gha
ḥ
||
PS
_
8
,
2
.
32
||
_____
START
JKv
_
8
,
2
.
32
:
dakārādeḥ
dhātoḥ
hakārasya
ghakārādeśo
bhavati
jhali
parataḥ
padānte
ca
/
dagdhā
/
dagdhum
/
dagdhavyam
/
kāṣṭhadhak
/
dogdhā
/
dogdhum
/
dogdhavyam
/
godhuk
/
dādeḥ
iti
kim
?
leḍhā
/
leḍhum
/
leḍhavyam
/
guḍaliṭ
/
dhātoḥ
iti
dādisamānādhikaraṇam
etan
na
,
kiṃ
tarhi
,
tadviśeṣaṇam
avayavaṣaṣṭhyantam
,
dhātor
avayavo
yo
dādiḥ
śabdas
tad
avayavasya
hakārasya
iti
/
[#
918
]
kiṃ
kr̥taṃ
bhavati
?
adhok
ity
atra
api
ghakāraḥ
siddho
bhavati
/
kathaṃ
dogdhā
,
dogdhum
iti
?
vyapadeśivadbhāvāt
/
atha
vā
dhātūpadeśe
yo
dādiḥ
ity
evaṃ
vijñāyate
/
tathā
ca
dāmalihamicchati
dāmalihyati
,
dāmalihyateḥ
kvip
pratyayaḥ
dāmaliṭ
ity
atra
api
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL