Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vraśca-bhrasja-sr̥ja-mr̥ja-yaja-rāja-bhrāja-ccha-śā a || PS_8,2.36 ||


_____START JKv_8,2.36:

vraśca bhrasja sr̥ja mr̥ja yaja rāja bhrāja ity eteṣām, chakārāntānām, śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali parataḥ padānte ca /
vraśca - vraṣṭā /
vraṣṭum /
vraṣṭavyam /
mūlavr̥ṭ /
bhrasja - bhraṣṭā /
bhraṣṭum /
bhraṣṭavyam /
dhānābhr̥ṭ /
sr̥ja - sraṣṭa /
sraṣṭum /
sraṣṭavyam /
rajjusr̥ṭ /
mr̥ja - mārṣṭā /
mārṣṭum /
mārṣṭavyam /
kaṃsaparimr̥ṭ /
yaja - yaṣṭā /
yaṣṭum /
yaṣṭavyam /
upayaṭ /
rāja - samrāṭ /
svarāṭ /
virāṭ /
bhrāja - vibhrāṭ /
rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā paryavapadyate /
kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam icchanti /
chakārāntānām - praccha - praṣṭā /
praṣṭum /
praṣṭavyam /
śabdaprāṭ /
cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti ity anuvartate iti chagrahaṇam iha kriyate /
śakārāntānām liś - leṣṭā /
leṣṭum /
leṣṭavyam /
liṭ /
viś- veṣṭā /
veṣtum /
veṣṭavyam /
viṭ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#919]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL