Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ekaco baso bhas jhasantasya s-dhvoh
Previous
-
Next
Click here to hide the links to concordance
ekāco
baśo
bha
ṣ
jha
ṣ
antasya
s
-
dhv
o
ḥ
||
PS
_
8
,
2
.
37
||
_____
START
JKv
_
8
,
2
.
37
:
dhātor
avayavo
ya
ekāc
jhaṣantaḥ
tadavayavasya
baśaḥ
sthāne
bhaṣ
ādeśo
bhavati
jhali
sakāre
dhvaśabde
ca
parataḥ
padānte
ca
/
atra
catvaro
baśaḥ
sthānino
bhaṣādeśāścatvāra
eva
,
tatra
saṅkhyātānudeśe
prāpte
ḍakārasya
sthānino
'
bhāvāt
ḍhakārādeśo
na
bhavati
?
āntaryato
vyavasthā
vijñāsyate
/
budha
-
bhotsyante
/
abhuddhvam
/
arthabhut
/
guha
-
nighokṣyate
/
nyaghūḍhvam
/
parṇaghuṭ
/
duha
-
dhokṣyate
/
adhugdhvam
/
godhuk
/
ajarghāḥ
-
gudheḥ
yaṅlugantasya
laṅi
sipi
labhūpadhaguṇe
kr̥te
sipo
halṅyādilope
ca
dhātoḥ
avayavasya
ekāco
baśaḥ
sthāne
bhaṣbhāvaḥ
,
tato
dhakārasya
jaśtvam
,
daś
ca
(*
8
,
2
.
75
)
iti
rutvam
,
ro
ri
(*
8
,
3
.
14
)
iti
pūrvarephasya
lopaḥ
,
ḍhralope
pūrvasya
dīrgho
'
ṇaḥ
(*
6
,
3
.
111
)
iti
dīrghatvam
/
gadarbhayateḥ
apratyayaḥ
-
gardhap
/
ekācaḥ
iti
kim
?
dāmaliham
icchati
dāmalihyati
,
dāmalihyater
apratyayaḥ
,
dāmaliṭ
/
asati
hy
ekājgrahaṇe
dhātoḥ
ity
etad
baśo
viśeṣaṇaṃ
syāt
/
baśaḥ
iti
kim
?
krudha
-
krotsyati
/
jhaṣantasya
iti
kim
?
dāsyati
/
sdhvoḥ
iti
kim
?
boddhā
/
voddhum
/
boddhavyam
/
dhakārasya
bakāropasr̥ṣṭasya
grahaṇaṃ
kim
?
dādaddhi
/
dadha
dhāraṇe
ity
etasya
yaṅluki
loṭi
hujhalbhyo
herdhiḥ
(*
6
,
4
.
101
)
iti
dhibhāve
saty
etad
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL