Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ra-dabhyam nisthato nah purvasya ca dah
Previous
-
Next
Click here to hide the links to concordance
ra
-
dābhyā
ṃ
ni
ṣ
thāto
na
ḥ
pūrvasya
ca
da
ḥ
||
PS
_
8
,
2
.
42
||
_____
START
JKv
_
8
,
2
.
42
:
rephadakārābhyām
uttarasya
niṣthātakārasya
nakāraḥ
ādeśo
bhavati
pūrvasya
ca
dakārasya
/
rephāntāt
tāvat
-
āstīrṇam
/
vistīrṇam
/
viśīrṇam
/
nigīrṇam
/
avagūrṇam
/
dakārāt
-
bhinnaḥ
/
bhinnavān
/
dhinnaḥ
/
chinnavān
/
radābhyām
iti
kim
?
kr̥taḥ
/
kr̥tavān
/
raḥ
ity
atra
raśrutisām
anyaṃ
na
+
upādīyate
,
kiṃ
tarhi
,
vyañjanamātram
/
rephasāmānyanirdeśe
'
pi
sati
rephāt
parā
yā
'
jbhaktis
tadvyavadhānānnatvaṃ
na
bhavati
/
niṣthā
iti
kim
?
kartā
/
hartā
/
taḥ
iti
kim
?
caritam
/
muditam
/
pūrvasya
iti
kim
?
parasya
mā
bhūt
,
bhinnavadbhyām
/
bhinnavadbhiḥ
/
iha
kr̥tasya
apatyaṃ
kārtiḥ
iti
vr̥ddheḥ
bahiraṅgalakṣaṇāyā
asiddhatvānnatve
kartavye
rephasya
asiddhatvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL