Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ra-dābhyā nithāto na pūrvasya ca da || PS_8,2.42 ||


_____START JKv_8,2.42:

rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /
rephāntāt tāvat - āstīrṇam /
vistīrṇam /
viśīrṇam /
nigīrṇam /
avagūrṇam /
dakārāt - bhinnaḥ /
bhinnavān /
dhinnaḥ /
chinnavān /
radābhyām iti kim ? kr̥taḥ /
kr̥tavān /
raḥ ity atra raśrutisām anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram /
rephasāmānyanirdeśe 'pi sati rephāt parā 'jbhaktis tadvyavadhānānnatvaṃ na bhavati /
niṣthā iti kim ? kartā /
hartā /
taḥ iti kim ? caritam /
muditam /
pūrvasya iti kim ? parasya bhūt, bhinnavadbhyām /
bhinnavadbhiḥ /
iha kr̥tasya apatyaṃ kārtiḥ iti vr̥ddheḥ bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL