Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
lvadibhyah
Previous
-
Next
Click here to hide the links to concordance
lvādibhya
ḥ
||
PS
_
8
,
2
.
44
||
_____
START
JKv
_
8
,
2
.
44
:
lūñ
chedane
ity
etat
prabhr̥ti
vr̥
̄
ñ
varaṇe
iti
yāvat
vr̥tkaraṇena
samāpitā
lvādayo
gr̥hyante
/
tebhyaḥ
uttarasya
niṣṭhātakārasya
nakārādeśo
bhavati
/
lūnaḥ
/
lūnavān
/
dhūnaḥ
/
dhūnavān
/
jīnaḥ
/
jīnavān
/
r̥kāralvādibhyaḥ
ktinniṣṭhāvadbhavati
iti
vaktavyam
/
kīrṇiḥ
/
gīrṇiḥ
/
śīrṇiḥ
/
lūniḥ
/
pūniḥ
/
[#
921
]
dugvordirghaś
ca
+
iti
vaktavyam
/
du
-
ādūnaḥ
/
du
-
vigūnaḥ
/
pūño
vināśa
iti
vaktavyam
/
pūnā
yavāḥ
/
vinaṣṭāḥ
ity
arthaḥ
/
vināśe
iti
kim
?
pūtam
dhānyam
/
sinoter
grāsakarmakartr̥kasya
+
iti
vaktavyam
/
sino
grāsaḥ
svayam
eva
/
grāsakarmakartr̥kasya
iti
kim
?
sitā
pāśena
sūkarī
/
grāso
'
pi
yadā
karmaiva
bhavati
na
karmakartā
,
tadā
na
bhavati
,
sito
grāso
devadattena
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL